अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 26
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
परि॑ त्वा पातु समा॒नेभ्यो॑ऽभिचा॒रात्सब॑न्धुभ्यः। अम॑म्रिर्भवा॒मृतो॑ऽतिजी॒वो मा ते॑ हासिषु॒रस॑वः॒ शरी॑रम् ॥
स्वर सहित पद पाठपरि॑ । त्वा॒ । पा॒तु॒ । स॒मा॒नेभ्य॑: । अ॒भि॒ ऽचा॒रात् । सब॑न्धुऽभ्य: । अम॑म्रि॒: । भ॒व॒ । अ॒मृत॑: । अ॒ति॒ऽजी॒व: । मा । ते॒ । हा॒सि॒षु॒: । अस॑व: । शरी॑रम् ॥२.२६॥
स्वर रहित मन्त्र
परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः। अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥
स्वर रहित पद पाठपरि । त्वा । पातु । समानेभ्य: । अभि ऽचारात् । सबन्धुऽभ्य: । अमम्रि: । भव । अमृत: । अतिऽजीव: । मा । ते । हासिषु: । असव: । शरीरम् ॥२.२६॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 26
Translation -
May this protect you from the violence coming from your equals and from your kins. May you be undying, immortal, overflowing with life. May the vital breaths not forsake your body.