ऋग्वेद - मण्डल 8/ सूक्त 36/ मन्त्र 1
अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिष॒: पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑: सेहा॒नः पृत॑ना उ॒रु ज्रय॒: सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
स्वर सहित पद पाठअ॒वि॒ता । अ॒सि॒ । सु॒न्व॒तः । वृक्तऽब॑र्हिषः । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥
स्वर रहित मन्त्र
अवितासि सुन्वतो वृक्तबर्हिष: पिबा सोमं मदाय कं शतक्रतो । यं ते भागमधारयन्विश्वा: सेहानः पृतना उरु ज्रय: समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥
स्वर रहित पद पाठअविता । असि । सुन्वतः । वृक्तऽबर्हिषः । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥ ८.३६.१
ऋग्वेद - मण्डल » 8; सूक्त » 36; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 18; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 18; मन्त्र » 1
पदार्थ -
हे (शतक्रतो) विविध कार्य करने वाले (इन्द्र) मेरे अन्तरात्मा! तू (वृक्तबर्हिषः) पावन अन्तःकरण वाले (सुन्वतः) सुखों के कर्ता साधक को (अवितासि) सर्वथा संतुष्ट करेगा। इस हेतु (विश्वाः पृतनाः) सभी आक्रामक शत्रुभूत दुर्भावनाओं को (सं सेहानः) पूर्णरूप से पराजित करता हुआ; (उरुज्रयः) व्यापक व नितान्त तेजस्वी; (अप्सुजित्) प्राणशक्ति विजेता और अतएव (मरुत्वान्) इन्द्रियजयी तू इन्द्र, विद्वानों ने (ते) तेरा (यं भागम् अधारयन्) दिव्य आनन्द में जितना अंश निर्धारित किया है, उस (कम्) सुखदायक (सोम) प्रेरणा को (पिब) ग्रहण कर॥१॥
भावार्थ - यहाँ इन्द्र का आध्यात्मिक अर्थ जीवात्मा आदि है। अन्तरात्मा भी दिव्य आनन्द की प्राप्ति की प्रेरणा ग्रहण करे। तभी वह दुर्भावनाओं को दूर कर इन्द्रियों व प्राणों का वशकर्ता बन सकेगा और यह वही अन्तरात्मा करेगा जिसका अन्तःकरण दिव्य आनन्द से प्रेरणा ग्रहण करे॥१॥
इस भाष्य को एडिट करें