Loading...
ऋग्वेद मण्डल - 8 के सूक्त 37 के मन्त्र
1 2 3 4 5 6 7
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 37/ मन्त्र 1
    ऋषि: - श्यावाश्वः देवता - इन्द्र: छन्दः - विराडतिजगती स्वरः - निषादः

    प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

    स्वर सहित पद पाठ

    प्र । इ॒दम् । ब्रह्म॑ । वृ॒त्र॒ऽतूर्ये॑षु । आ॒वि॒थ॒ । प्र । सु॒न्व॒तः । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥


    स्वर रहित मन्त्र

    प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभि: । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

    स्वर रहित पद पाठ

    प्र । इदम् । ब्रह्म । वृत्रऽतूर्येषु । आविथ । प्र । सुन्वतः । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः । माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥ ८.३७.१

    ऋग्वेद - मण्डल » 8; सूक्त » 37; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 19; मन्त्र » 1

    पदार्थ -
    हे (शचीपते) शचीपते। (इन्द्र) विद्वान् ऐश्वर्यवान् राजा! आप (वृत्रतूर्येषु) विघ्नकारक प्रवृत्तियों से किये जाने वाले संघर्षों के आने पर (प्रसुन्वतः) ज्ञानधन के सम्पादन के (इदम्) इस निष्पादित (ब्रह्म) ज्ञानधन की (विश्वाभिः) सम्पूर्ण (ऊतिभिः) रक्षणादि क्रियाओं से (आविथ) रक्षा कराइये। हे (अनेद्य) अनिन्दनीय! (वृत्रहन्) विघ्नकर्ताओं के नाशक! (वज्रिवः) सब साधनों वाले राजन्! (माध्यन्दिनस्य) दिन के मध्य किये जाने वाले (सवनस्य) ऐश्वर्यप्राप्ति के साधक क्रियाकाण्ड रूपी (सोमस्य) सोम का (पिब) उपभोग करें॥१॥

    भावार्थ - राजा स्वयं शास्त्रों का ज्ञाता हो, जिससे वह ज्ञानधन को सुरक्षित रखे। राजा को चाहिये कि मध्याह्न समय करने योग्य ऐश्वर्यसाधक क्रियाकाण्ड को पूरी तरह निबाहे॥१॥

    इस भाष्य को एडिट करें
    Top