Loading...
ऋग्वेद मण्डल - 8 के सूक्त 54 के मन्त्र
1 2 3 4 5 6 7 8
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 54/ मन्त्र 1
    ऋषि: - मातरिश्वा काण्वः देवता - इन्द्र: छन्दः - निचृत्बृहती स्वरः - मध्यमः

    ए॒तत्त॑ इन्द्र वी॒र्यं॑ गी॒र्भिर्गृ॒णन्ति॑ का॒रव॑: । ते स्तोभ॑न्त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षन्धी॒तिभि॑: ॥

    स्वर सहित पद पाठ

    ए॒तत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ । ते । स्तोभ॑न्तः । ऊर्ज॑म् । आ॒व॒न् । घृ॒त॒ऽश्चुत॑म् । पौ॒रासः॑ । न॒क्ष॒न् । धी॒तिऽभिः॑ ॥


    स्वर रहित मन्त्र

    एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारव: । ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभि: ॥

    स्वर रहित पद पाठ

    एतत् । ते । इन्द्र । वीर्यम् । गीःऽभिः । गृणन्ति । कारवः । ते । स्तोभन्तः । ऊर्जम् । आवन् । घृतऽश्चुतम् । पौरासः । नक्षन् । धीतिऽभिः ॥ ८.५४.१

    ऋग्वेद - मण्डल » 8; सूक्त » 54; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 24; मन्त्र » 1

    पदार्थ -
    हे (इन्द्र) प्रभो! (कारवः) स्तोता विद्वज्जन (गीर्भिः) स्ववाणी द्वारा (ते) आपके (एतत् वीर्यम्) इस शौर्य का (गृणन्ति) वर्णन करते हैं; वे कहते हैं कि (ते पौरासः) वे जनसाधारण (स्तोभन्तः) वन्दना करते हुए (ऊर्जम्) बल को (आ अवन) पाते हैं तथा (धीतिभिः) धारणा एवं ध्यान के द्वारा (घृतश्चुतम्) अतितेजस्वी आनन्द (नक्षन्ते) प्राप्त करते हैं॥१॥

    भावार्थ - मानव को परमात्मा के गुणगान से जो आत्मिक बल मिलता है, धारणा, ध्यान व समाधि से वही नितान्त तेजस्वी रूप में प्राप्त होता है॥१॥

    इस भाष्य को एडिट करें
    Top