ऋग्वेद - मण्डल 8/ सूक्त 18/ मन्त्र 2
ऋषिः - इरिम्बिठिः काण्वः
देवता - आदित्याः
छन्दः - स्वराडार्च्युष्निक्
स्वरः - ऋषभः
अ॒न॒र्वाणो॒ ह्ये॑षां॒ पन्था॑ आदि॒त्याना॑म् । अद॑ब्धा॒: सन्ति॑ पा॒यव॑: सुगे॒वृध॑: ॥
स्वर सहित पद पाठअ॒न॒र्वाणः॑ । हि । ए॒षा॒म् । पन्था॑ । आ॒दि॒त्याना॑म् । अद॑ब्धाः । सन्ति॑ । पा॒यवः॑ । सु॒गे॒ऽवृधः॑ ॥
स्वर रहित मन्त्र
अनर्वाणो ह्येषां पन्था आदित्यानाम् । अदब्धा: सन्ति पायव: सुगेवृध: ॥
स्वर रहित पद पाठअनर्वाणः । हि । एषाम् । पन्था । आदित्यानाम् । अदब्धाः । सन्ति । पायवः । सुगेऽवृधः ॥ ८.१८.२
ऋग्वेद - मण्डल » 8; सूक्त » 18; मन्त्र » 2
अष्टक » 6; अध्याय » 1; वर्ग » 25; मन्त्र » 2
अष्टक » 6; अध्याय » 1; वर्ग » 25; मन्त्र » 2
पदार्थः -
(एषाम्, आदित्यानाम्) एषां विदुषाम् (पन्थाः) मार्गाः (अनर्वाणः) परैरगम्याः (अदब्धाः) अदम्भनीयाः (पायवः) रक्षकाः (सुगेवृधः) सुखवर्धकाः (सन्ति) भवन्ति ॥२॥