ऋग्वेद - मण्डल 9/ सूक्त 16/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
प्र ते॑ सो॒तार॑ ओ॒ण्यो॒३॒॑ रसं॒ मदा॑य॒ घृष्व॑ये । सर्गो॒ न त॒क्त्येत॑शः ॥
स्वर सहित पद पाठप्र । ते॒ । सो॒तारः॑ । ओ॒ण्योः॑ । रस॑म् । मदा॑य । घृष्व॑ये । सर्गः॑ । न । त॒क्ति॒ । एत॑शः ॥
स्वर रहित मन्त्र
प्र ते सोतार ओण्यो३ रसं मदाय घृष्वये । सर्गो न तक्त्येतशः ॥
स्वर रहित पद पाठप्र । ते । सोतारः । ओण्योः । रसम् । मदाय । घृष्वये । सर्गः । न । तक्ति । एतशः ॥ ९.१६.१
ऋग्वेद - मण्डल » 9; सूक्त » 16; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 6; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 6; मन्त्र » 1
विषयः - अथ सात्त्विकरसोत्पादका रसा वर्ण्यन्ते।
पदार्थः -
(प्रसोतारः) भो जिज्ञासवः ! (ते) युष्माकम् (मदाय) आनन्दाय (घृष्वये) शत्रुनिवर्हणाय (ओण्योः) द्यावापृथिव्योर्मध्ये (रसम्) सौम्यस्वभावप्रदाता रसः भवदर्थं (सर्गः) सृष्टः यः (एतशः न तक्ति) विद्युदिव तीक्ष्णतां ददाति ॥१॥