ऋग्वेद - मण्डल 9/ सूक्त 32/ मन्त्र 1
प्र सोमा॑सो मद॒च्युत॒: श्रव॑से नो म॒घोन॑: । सु॒ता वि॒दथे॑ अक्रमुः ॥
स्वर सहित पद पाठप्र । सोमा॑सः । म॒द॒ऽच्युतः॑ । श्रव॑से । नः॒ । म॒घोनः॑ । सु॒ताः । वि॒दथे॑ । अ॒क्र॒मुः॒ ॥
स्वर रहित मन्त्र
प्र सोमासो मदच्युत: श्रवसे नो मघोन: । सुता विदथे अक्रमुः ॥
स्वर रहित पद पाठप्र । सोमासः । मदऽच्युतः । श्रवसे । नः । मघोनः । सुताः । विदथे । अक्रमुः ॥ ९.३२.१
ऋग्वेद - मण्डल » 9; सूक्त » 32; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 22; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 22; मन्त्र » 1
विषयः - अथ परमात्मन उपलब्धिरुच्यते |
पदार्थः -
(मदच्युतः) आनन्दप्रवाहः (सुताः) स्वयम्भूः (सोमासः) परमात्मा (विदथे) यज्ञे (मघोनः नः) जिज्ञासोर्मम (श्रवसे) ऐश्वर्याय (प्राक्रमुः) आगत्य प्राप्तो भवति ॥१॥