ऋग्वेद - मण्डल 9/ सूक्त 43/ मन्त्र 1
यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः । तं गी॒र्भिर्वा॑सयामसि ॥
स्वर सहित पद पाठयः । अत्यः॑ऽइव । मृ॒ज्यते॑ । गोभिः॑ । मदा॑य । ह॒र्य॒तः । तम् । गीः॒ऽभिः । वा॒स॒या॒म॒सि॒ ॥
स्वर रहित मन्त्र
यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः । तं गीर्भिर्वासयामसि ॥
स्वर रहित पद पाठयः । अत्यःऽइव । मृज्यते । गोभिः । मदाय । हर्यतः । तम् । गीःऽभिः । वासयामसि ॥ ९.४३.१
ऋग्वेद - मण्डल » 9; सूक्त » 43; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 33; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 33; मन्त्र » 1
विषयः - अथ परमात्मनो दातृत्वं वर्ण्यते।
पदार्थः -
(हर्यतः यः) अतिकमनीयो यः परमात्मा (अत्यः इव) विद्युदिव दुर्ग्राह्यः (गोभिः मदाय मृज्यते) यश्च ब्रह्मानन्दप्राप्तय इन्द्रियैः साक्षात्क्रियते (तम्) तं परमात्मानं (गीर्भिः) स्तुतिभिः (वासयामसि) हृदयाधिष्ठितं कुर्मः ॥१॥