अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 32
सूक्त - कश्यपः
देवता - वशा
छन्दः - उष्ण्ग्बृहतीगर्भा
सूक्तम् - वशा गौ सूक्त
स्व॑धाका॒रेण॑ पि॒तृभ्यो॑ य॒ज्ञेन॑ दे॒वता॑भ्यः। दाने॑न राज॒न्यो व॒शाया॑ मा॒तुर्हेडं॒ न ग॑च्छति ॥
स्वर सहित पद पाठस्व॒धा॒ऽका॒रेण॑ । पि॒तृऽभ्य॑: । य॒ज्ञेन॑ । दे॒वता॑भ्य: । दाने॑न । रा॒ज॒न्य᳡: । व॒शाया॑: । मा॒तु: । हेड॑म् । न । ग॒च्छ॒ति॒ ॥४.३२॥
स्वर रहित मन्त्र
स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः। दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥
स्वर रहित पद पाठस्वधाऽकारेण । पितृऽभ्य: । यज्ञेन । देवताभ्य: । दानेन । राजन्य: । वशाया: । मातु: । हेडम् । न । गच्छति ॥४.३२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 32
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३२−(स्वधाकारेण) स्वधारणसामर्थ्यदानेन (पितृभ्यः) पालकेभ्यो विद्वद्भ्यः (यज्ञेन) सत्कारेण (देवताभ्यः) विजिगीषुभ्यः शूरेभ्यः (दानेन) पालनेन (राजन्यः) राजेरन्यः। उ० ३।१००। राजृ दीप्तौ ऐश्वर्ये च−अन्य। ऐश्वर्यवान्। राजा (वशायाः) कमनीयाया वेदवाण्याः (मातुः) मानकर्त्र्याः (हेडम्) कोपम् (न) निषेधे (गच्छति) प्राप्नोति ॥
इस भाष्य को एडिट करें