Loading...
अथर्ववेद > काण्ड 4 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 7/ मन्त्र 6
    सूक्त - गरुत्मान् देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - विषनाशन सूक्त

    प॒वस्तै॑स्त्वा॒ पर्य॑क्रीणन्दू॒र्शेभि॑र॒जिनै॑रु॒त। प्र॒क्रीर॑सि॒ त्वमो॑ष॒धेऽभ्रि॑खाते॒ न रू॑रुपः ॥

    स्वर सहित पद पाठ

    प॒वस्तै॑: । त्वा॒ । परि॑ । अ॒क्री॒ण॒न् । दू॒र्शेभि॑: । अ॒जिनै॑: । उ॒त । प्र॒ऽक्री: । अ॒सि॒ । त्वम् । ओ॒ष॒धे॒ । अभ्रि॑ऽखाते । न । रू॒रु॒प॒: ॥७.६॥


    स्वर रहित मन्त्र

    पवस्तैस्त्वा पर्यक्रीणन्दूर्शेभिरजिनैरुत। प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः ॥

    स्वर रहित पद पाठ

    पवस्तै: । त्वा । परि । अक्रीणन् । दूर्शेभि: । अजिनै: । उत । प्रऽक्री: । असि । त्वम् । ओषधे । अभ्रिऽखाते । न । रूरुप: ॥७.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 7; मन्त्र » 6

    टिप्पणीः - ६−(पवस्तैः) पवते, गतिकर्मा-निघ० २।१४। अस्माद् औणादिको अस्तप्रत्ययः। पवन्ते गच्छन्ति यत्र। मण्डपैः। गृहैः। अत्र सर्वत्र निमित्ते तृतीया। पवस्तशब्दो द्यावापृथिव्योर्वाचको दृष्टः। ऋ० १०।२७।७। (त्वा) त्वां विषरूपाम् (परि अक्रीणन्) डुक्रीञ् द्रव्यविनिमये-लङ्। परिक्रीतवन्तः पुरुषाः (दूर्शेभिः) दुर्+शो तनूकरणे-ड। दुर् दुःखं श्यतीति दूर्शम्। दूर्शेः। दूश्यैः। दूष्यैः। वस्त्रनिर्मितगृहैः (अजिनैः) अजेरज च। उ० २।४८। इति अज गतिक्षेपणयोः-इनच्। चर्मभिः (उत) अपि च (प्रक्रीः) प्रपूर्वात् क्रीणातेः कर्मणि संपदादित्वात् क्विप्। प्रकर्षेण क्रीता (असि) भवसि (त्वम्) (ओषधे) हे तापधारिणि। अन्यद् गतम्-म० ५ ॥

    इस भाष्य को एडिट करें
    Top