Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 10
ऋषिः - वामदेवः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
1

अ꣢ग्ने꣣ वि꣡व꣢स्व꣣दा꣡ भ꣢रा꣣स्म꣡भ्य꣢मू꣣त꣡ये꣢ म꣣हे꣢ । दे꣣वो꣡ ह्यसि꣢꣯ नो दृ꣣शे꣢ ॥१०

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । वि꣡व꣢꣯स्वत् । वि । व꣣स्वत् । आ꣢ । भ꣣र । अस्म꣡भ्य꣢म् । ऊ꣣त꣡ये꣢ । म꣣हे꣢ । दे꣣वः꣢ । हि । अ꣡सि꣢꣯ । नः꣢ । दृशे꣢ ॥१०॥


स्वर रहित मन्त्र

अग्ने विवस्वदा भरास्मभ्यमूतये महे । देवो ह्यसि नो दृशे ॥१०


स्वर रहित पद पाठ

अग्ने । विवस्वत् । वि । वस्वत् । आ । भर । अस्मभ्यम् । ऊतये । महे । देवः । हि । असि । नः । दृशे ॥१०॥

सामवेद - मन्त्र संख्या : 10
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment

Translation -

O our Supreme Leader, In order to protect us perfectly, endow us with Thy Knowledge through wise preceptors. Thou art certainly Giver of Peace and Bliss, w

Comments -

देवो दानाद्‌ वा दीपन!द्‌ वा द्योतनाद्‌ वा (निरुक्त ७.४) विवस्वत्‌-  विवासयति नाशयत्यज्ञानमिति विवस्वत्‌--ज्ञानम्‌ ॥

इस भाष्य को एडिट करें
Top