Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 16
ऋषिः - मेधातिथिः काण्वः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
1

प्र꣢ति꣣ त्यं꣡ चारु꣢꣯मध्व꣣रं꣡ गो꣢पी꣣था꣢य꣣ प्र꣡ हू꣢यसे । म꣣रु꣡द्भि꣢रग्न꣣ आ꣡ ग꣢हि ॥१६॥

स्वर सहित पद पाठ

प्र꣡ति꣢꣯ । त्यम् । चा꣡रु꣢꣯म् । अ꣣ध्वर꣢म् । गो꣣पीथा꣡य꣢ । प्र । हू꣣यसे । मरु꣡द्भिः꣢ । अ꣣ग्ने । आ꣢ । ग꣣हि ॥१६॥


स्वर रहित मन्त्र

प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । मरुद्भिरग्न आ गहि ॥१६॥


स्वर रहित पद पाठ

प्रति । त्यम् । चारुम् । अध्वरम् । गोपीथाय । प्र । हूयसे । मरुद्भिः । अग्ने । आ । गहि ॥१६॥

सामवेद - मन्त्र संख्या : 16
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment

Translation -

O our Supreme Leader, Thou art invoked by us for the noble sacrifice in the form of our life. Manifest Thyself through the knowledge, acquired with the help of the wise and the practice of Pranayama etc.

Comments -

अध्वरम-हिंसारहितं जीवनरूपं यज्ञम्‌ अध्वरो व यज्ञः शत.१,३.३.३८ अध्वर इति यज्ञनाम ध्वरतिहिंसाकमोतप्रतिषेध: (निरुक्ते १.७) | मरुतः--मरुत इति ऋत्विडः नाम(निघ० '३ १८) मरुतोमितराविणो वाऽ मितरोचिनो वामहद द्रंबन्तीति बा (निरुक्ते ११.२ । ) अथवा प्राणा वै  मरुतः  ॥| ( शतः ६.३.१.७ ) 

इस भाष्य को एडिट करें
Top