Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 2
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
2

त्व꣡म꣢ग्ने य꣣ज्ञा꣢ना꣣ꣳ हो꣢ता꣣ वि꣡श्वे꣢षाꣳ हि꣣तः꣢ । दे꣣वे꣢भि꣣र्मा꣡नु꣢षे꣣ ज꣡ने꣢ ॥२॥

स्वर सहित पद पाठ

त्व꣢म् । अ꣣ग्ने । यज्ञा꣡ना꣢म् । हो꣡ता꣢꣯ । वि꣡श्वे꣢꣯षाम् । हि꣣तः꣢ । दे꣣वे꣡भिः꣢ । मा꣡नु꣢꣯षे । ज꣡ने꣢꣯ ॥२॥


स्वर रहित मन्त्र

त्वमग्ने यज्ञानाꣳ होता विश्वेषाꣳ हितः । देवेभिर्मानुषे जने ॥२॥


स्वर रहित पद पाठ

त्वम् । अग्ने । यज्ञानाम् । होता । विश्वेषाम् । हितः । देवेभिः । मानुषे । जने ॥२॥

सामवेद - मन्त्र संख्या : 2
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment

Translation -

Thou acceptest noble deeds

Which scatter joyful seeds.

Thou art Benevolent to all

Therefore Leader Thee we call.

Wise men see Thee in mankind

And fix Thee in their mind.

Comments -

यज्ञानाम-श्र ष्ठकमणाम्‌ यज्ञो वै श्र ष्ठतमं कर्म  शत० १.७.१.५

होता-आदाता हु-दानादनयोः आदाने चेतिधातोः, अत्र स्वीकर्ता

देवा:-सत्यनिष्ठा विद्वांस: सत्यसंहिता वै देवाः (ऐते  १.६)

सत्यमयाउदेवाः (कोषी० २.८) विद्वांसोहिदेवा: (शत. ३.७.३.१०) 

इस भाष्य को एडिट करें
Top