Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 34
ऋषिः - उशना काव्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
1
क꣡स्य꣢ नू꣣नं꣡ प꣢꣯रीणसि꣣ धि꣡यो꣢ जिन्वसि सत्पते । गो꣡षा꣢ता꣣ य꣡स्य꣢ ते꣣ गि꣡रः꣢ ॥३४॥
स्वर सहित पद पाठक꣡स्य꣢꣯ । नू꣣न꣢म् । प꣡री꣢꣯णसि । प꣡रि꣢꣯ । न꣣सि । धि꣡यः꣢꣯ । जि꣣न्वसि । सत्पते । सत् । पते । गो꣡षा꣢꣯ता । गो꣢ । सा꣣ता । य꣡स्य꣢꣯ । ते꣣ । गि꣡रः꣢꣯ ॥३४॥
स्वर रहित मन्त्र
कस्य नूनं परीणसि धियो जिन्वसि सत्पते । गोषाता यस्य ते गिरः ॥३४॥
स्वर रहित पद पाठ
कस्य । नूनम् । परीणसि । परि । नसि । धियः । जिन्वसि । सत्पते । सत् । पते । गोषाता । गो । साता । यस्य । ते । गिरः ॥३४॥
सामवेद - मन्त्र संख्या : 34
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 14
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 14
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment
Translation -
Question:—O Protector of good people, Whose actions dost Thou in Thine abundance accept ?
Answer:—Of the person whose hymns help him to control his senses. God accepts the actions of those people only who are pure in word, mind and deed. The last line गोपातायस्यतेरिर: also means
that God’s Revelation-(the Veda) is meant for all.
The Vedas are universal
Comments -
गोषातायरयते गिर? इतिवेदानां सावभौमत्व॑ तेषामध्ययनादौ सर्वेषां पुथिवीस्थ जनानामधिकारं च सूचयति यथा सुष्ठु च्याख्यातं परमहस प्रित्राजकाचार्येण पणिडतराजेन Sle भगवदाचार्येणः- स्वकीये सामसंस्कार भाष्ये “हे सत्पते सतां पूतमनसां पूतवचसां पूतकमणा च पतेस्वाभिन अग्ने परमात्मन् यस्य (ते) तव (गिरः) वेदरूपा वाच (गोषाताः) गवां प्रथिवीस्थितानां सर्वेषां मानवानां (सातौ) लाभे सातो) लाभे लाभाय भवन्तीति । अनेन परम कृपाकूपारस्य परमेश्वरस्य वेदेषु सर्वेषामेव _त्राह्मणुक्षत्रिय वश्यशुट्रातिशुद्रादिविभव् विभक्त हाणचत्रिय वेश्यशूद्रातिशुद्रादिविभेद विभक्तानां तत्पुत्राणां स्त्रीपु सशरीरश्षतां जीवानां समानोऽधिकार इति विस्पष्टं सूचितंभवति |
(स्वा० भगवदा चाये कृते साम संस्कार भाष्ये go ३२-३३)