Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1006
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
3

ता꣡ अ꣢स्य पृशना꣣यु꣢वः꣣ सो꣡म꣢ꣳ श्रीणन्ति꣣ पृ꣡श्न꣢यः । प्रि꣣या꣡ इन्द्र꣢꣯स्य धे꣣न꣢वो꣣ व꣡ज्र꣢ꣳ हिन्वन्ति꣣ सा꣡य꣢कं꣣ व꣢स्वी꣣र꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥१००६॥

स्वर सहित पद पाठ

ताः । अ꣣स्य । पृशनायु꣡वः꣢ । सो꣡म꣢꣯म् । श्री꣣णन्ति । पृ꣡श्न꣢꣯यः । प्रि꣣याः꣢ । इ꣡न्द्र꣢꣯स्य । धे꣣न꣡वः꣢ । व꣡ज्र꣢꣯म् । हि꣣न्वन्ति । सा꣡य꣢꣯कम् । व꣡स्वीः꣢꣯ । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥१००६॥


स्वर रहित मन्त्र

ता अस्य पृशनायुवः सोमꣳ श्रीणन्ति पृश्नयः । प्रिया इन्द्रस्य धेनवो वज्रꣳ हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥१००६॥


स्वर रहित पद पाठ

ताः । अस्य । पृशनायुवः । सोमम् । श्रीणन्ति । पृश्नयः । प्रियाः । इन्द्रस्य । धेनवः । वज्रम् । हिन्वन्ति । सायकम् । वस्वीः । अनु । स्वराज्यम् । स्व । राज्यम् ॥१००६॥

सामवेद - मन्त्र संख्या : 1006
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (अस्य इन्द्रस्य) એ ઐશ્વર્યવાન પરમાત્માની તેના સંબંધી (ताः पृशनायुवः पृश्नयः) તે સ્પર્શને ચાહનારી વાણીઓ (सोमं श्रीणन्ति) ઉપાસનારસને પકવ કરતી-સંપન્ન કરે છે, કારણ કે (प्रियाः धेनवः) પ્રિય ગાય છે તેનું દોહન કરનારી છે. જે (वज्रं सायकं हिन्वन्ति) ઉપાસકને માટે વજ્ર, દોષ વર્જિત, ભોગનો અન્ત કરનારી અધ્યાત્મ માર્ગની તરફ લઈ જનારી છે. (वस्वीः अनु स्वराज्यम्) ઉપાસક આત્માના સ્વરાજ્યને અનુકૂળ બને છે. (૨)
 

इस भाष्य को एडिट करें
Top