Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1061
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ए꣣ते꣡ सोमा꣢꣯ असृक्षत गृणा꣣नाः꣡ शव꣢꣯से म꣣हे꣢ । म꣣दि꣡न्त꣢मस्य꣣ धा꣡र꣢या ॥१०६१॥

स्वर सहित पद पाठ

ए꣣ते꣢ । सो꣡माः꣢꣯ । अ꣢सृक्षत । गृणानाः꣢ । श꣡व꣢꣯से । म꣣हे꣢ । म꣣दि꣡न्त꣢मस्य । धा꣡र꣢꣯या ॥१०६१॥


स्वर रहित मन्त्र

एते सोमा असृक्षत गृणानाः शवसे महे । मदिन्तमस्य धारया ॥१०६१॥


स्वर रहित पद पाठ

एते । सोमाः । असृक्षत । गृणानाः । शवसे । महे । मदिन्तमस्य । धारया ॥१०६१॥

सामवेद - मन्त्र संख्या : 1061
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ: (एते सोमाः गृणानाः असृक्षत) એ સ્તુતિ કરવામાં આવતા શાન્ત સ્વરૂપ પરમાત્મા સાક્ષાત્ કરવામાં આવે છે. (महे शवसे) મહાન આત્મબળ પ્રાપ્તિને માટે (मदिन्तमस्य धारया) અત્યંત હર્ષપ્રદ પરમાત્માની ધારણા દ્વારા અથવા સ્તુતિવાણી દ્વારા [સાક્ષાત્ કરવામાં આવે છે.](૧)
 

इस भाष्य को एडिट करें
Top