Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1249
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
3

त्व꣡ꣳ हि शश्व꣢꣯तीना꣣मि꣡न्द्र꣢ ध꣣र्त्ता꣢ पु꣣रा꣡मसि꣢꣯ । ह꣣न्ता꣢꣫ दस्यो꣣र्म꣡नो꣢र्वृ꣣धः꣡ पति꣢꣯र्दि꣣वः꣢ ॥१२४९॥

स्वर सहित पद पाठ

त्वम् । हि । श꣡श्व꣢꣯तीनाम् । इ꣡न्द्र꣢꣯ । ध꣣र्त्ता꣢ । पु꣣रा꣢म् । अ꣡सि꣢꣯ । ह꣣न्ता꣢ । द꣡स्योः꣢꣯ । म꣡नोः꣢꣯ । वृ꣡धः꣢꣯ । प꣡तिः꣢꣯ । दि꣣वः꣢ ॥१२४९॥


स्वर रहित मन्त्र

त्वꣳ हि शश्वतीनामिन्द्र धर्त्ता पुरामसि । हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥१२४९॥


स्वर रहित पद पाठ

त्वम् । हि । शश्वतीनाम् । इन्द्र । धर्त्ता । पुराम् । असि । हन्ता । दस्योः । मनोः । वृधः । पतिः । दिवः ॥१२४९॥

सामवेद - मन्त्र संख्या : 1249
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (इन्द्र त्वं हि) હે ઐશ્વર્યવાન પરમાત્મન્ ! તું જ (शश्वतीनां पुरां धर्ता असि) શાશ્વતિક અર્થાત્ શ્રેષ્ઠ આત્માઓ મુમુક્ષુઓ-જીવન મુક્તોનો ધારણકર્તા છે. (दस्योः हन्ता) ક્ષયકર્તા-કામાદિ વિઘ્નોનો હનનકર્તા, (मनो वृधः) મનનશીલ જનોનો વર્ધક, (दिवः पतिः) મોક્ષધામનો પતિ છે. (૩)
 

इस भाष्य को एडिट करें
Top