Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1277
ऋषिः - राहूगण आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

ए꣣ष꣢꣫ स्य मद्यो꣣ र꣡सोऽव꣢꣯ चष्टे दि꣣वः꣡ शिशुः꣢꣯ । य꣢꣫ इन्दु꣣र्वा꣢र꣣मा꣡वि꣢शत् ॥१२७७॥

स्वर सहित पद पाठ

ए꣣षः꣢ । स्यः । म꣡द्यः꣢꣯ । र꣡सः꣢꣯ । अ꣡व꣢꣯ । च꣣ष्टे । दिवः꣢ । शि꣡शुः꣢꣯ । यः । इ꣡न्दुः꣢꣯ । वा꣡र꣢꣯म् । आ꣡वि꣢꣯शत् । आ꣣ । अ꣡वि꣢꣯शत् ॥१२७७॥


स्वर रहित मन्त्र

एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः । य इन्दुर्वारमाविशत् ॥१२७७॥


स्वर रहित पद पाठ

एषः । स्यः । मद्यः । रसः । अव । चष्टे । दिवः । शिशुः । यः । इन्दुः । वारम् । आविशत् । आ । अविशत् ॥१२७७॥

सामवेद - मन्त्र संख्या : 1277
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 3; सूक्त » 1; मन्त्र » 4
Acknowledgment

पदार्थ -

પદાર્થ : (एषः स्यः) એ તે (मद्यः रसः) હર્ષકર રસરૂપ રસીલા (यः इन्दुः) જે પ્રકાશમાન પરમાત્મા (दिवः शिशुः) મોક્ષધામના પ્રશંસનીય ઉપદ્રષ્ટા અથવા પ્રદાતા (वारम् आविशत्) વરણીય હૃદયને અથવા આત્માને આવિષ્ટ થઈ જાય છે. (૪)
 

इस भाष्य को एडिट करें
Top