Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1299
ऋषिः - पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा देवता - पवमानाध्येता छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
4

पा꣣वमानी꣢꣫र्यो अ꣣ध्ये꣡त्यृषि꣢꣯भिः꣣ स꣡म्भृ꣢त꣣ꣳ र꣡स꣢म् । त꣢स्मै꣣ स꣡र꣢स्वती दुहे क्षी꣣र꣢ꣳ स꣣र्पि꣡र्म꣢꣯धूद꣣क꣢म् ॥१२९९॥

स्वर सहित पद पाठ

पा꣣वमानीः꣢ । यः । अ꣣ध्ये꣡ति꣢ । अ꣣धि । ए꣡ति꣢꣯ । ऋ꣡षि꣢꣯भिः । स꣡म्भृ꣢꣯तम् । सम् । भृ꣣तम् । र꣡स꣢꣯म् । त꣡स्मै꣢꣯ । स꣡र꣢꣯स्वती । दुहे । क्षीर꣢म् । स꣣र्पिः꣢ । म꣡धु꣢꣯ । उद꣣क꣢म् ॥१२९९॥


स्वर रहित मन्त्र

पावमानीर्यो अध्येत्यृषिभिः सम्भृतꣳ रसम् । तस्मै सरस्वती दुहे क्षीरꣳ सर्पिर्मधूदकम् ॥१२९९॥


स्वर रहित पद पाठ

पावमानीः । यः । अध्येति । अधि । एति । ऋषिभिः । सम्भृतम् । सम् । भृतम् । रसम् । तस्मै । सरस्वती । दुहे । क्षीरम् । सर्पिः । मधु । उदकम् ॥१२९९॥

सामवेद - मन्त्र संख्या : 1299
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 7; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ: (यः) જે ઉપાસક (पावमानीः अध्येति) આનંદધારારૂપમાં પ્રાપ્ત થનાર પરમાત્માની સ્તુતિઓને પોતાની અંદર અધિગત કરે છે-આત્મામાં સમાવી લે છે. (ऋषिभिः सम्भृतं रसम्) જે સ્તુતિઓનાં કવિઓસ્તુતિકર્તાજનોને રસ-આનંદરસ પવમાન પરમાત્મરસને પોતાની અંદર પરંપરાથી સમ્યક્ ભરી-ધારા ભરીને-ધારણ કરેલ છે. (तस्मै सरस्वती) તે ઉપાસકને માટે સ્તુતિ વાણી (क्षीरं सर्पिः मधूदकं दुहे) દૂધ થી, મયુર જવાનું દોહન કરે છે. (૨)
 

इस भाष्य को एडिट करें
Top