Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1325
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

त्व꣡ꣳ सु꣢ष्वा꣣णो꣡ अद्रि꣢꣯भिर꣣꣬भ्य꣢꣯र्ष꣣ क꣡नि꣢क्रदत् । द्यु꣣म꣢न्त꣣ꣳ शु꣢ष्म꣣मा꣡ भ꣢र ॥१३२५॥

स्वर सहित पद पाठ

त्व꣢म् । सु꣣ष्वाणः꣢ । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । अभि꣢ । अ꣣र्ष । क꣡नि꣢꣯क्रदत् । द्यु꣣म꣡न्त꣢म् । शु꣡ष्म꣢꣯म् । आ । भ꣣र ॥१३२५॥


स्वर रहित मन्त्र

त्वꣳ सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् । द्युमन्तꣳ शुष्ममा भर ॥१३२५॥


स्वर रहित पद पाठ

त्वम् । सुष्वाणः । अद्रिभिः । अ । द्रिभिः । अभि । अर्ष । कनिक्रदत् । द्युमन्तम् । शुष्मम् । आ । भर ॥१३२५॥

सामवेद - मन्त्र संख्या : 1325
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (त्वम्) હે સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (अद्रिभिः सुष्वाणः) સ્તુતિકર્તા ઉપાસકો દ્વારા ઉપાસિત (कनिक्रदत्) સુંદર પ્રવચન કરતાં (अभि अर्ष) પ્રાપ્ત થા. (द्युमन्तं शुष्मम् आभर) પ્રકાશમાન બળને અમારી અંદર આભરિત કર.-ભરી દે. (૩)

इस भाष्य को एडिट करें
Top