Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 136
ऋषिः - त्रिशोकः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
11
इ꣣म꣡ उ꣢ त्वा꣣ वि꣡ च꣢क्षते꣣ स꣡खा꣢य इन्द्र सो꣣मि꣡नः꣢ । पु꣣ष्टा꣡व꣢न्तो꣣ य꣡था꣢ प꣣शु꣢म् ॥१३६॥
स्वर सहित पद पाठइ꣣मे꣢ । उ꣣ । त्वा । वि꣢ । च꣣क्षते । स꣡खा꣢꣯यः । स । खा꣣यः । इन्द्र । सो꣡मिनः꣢ । पु꣣ष्टा꣡व꣢न्तः । य꣡था꣢꣯ । प꣣शु꣢म् ॥१३६॥
स्वर रहित मन्त्र
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । पुष्टावन्तो यथा पशुम् ॥१३६॥
स्वर रहित पद पाठ
इमे । उ । त्वा । वि । चक्षते । सखायः । स । खायः । इन्द्र । सोमिनः । पुष्टावन्तः । यथा । पशुम् ॥१३६॥
सामवेद - मन्त्र संख्या : 136
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) ઐશ્વર્યવાન પરમાત્મન્ ! (इमे सखायः सोमिनः) એ સમાન મિત્ર ઉપાસક વિદ્વાન પોતાના સોમ ઉપાસનારસ લઈને (उ) નિશ્ચય (त्वा विचक्षते) તને નિહાળી રહ્યા છે. (यथा पुष्टावन्तः पशुम्) જેમ પોષણ પદાર્થવાળા ઘાસ , દાણા વગેરે લઈને પોતાના દૂધ આપનારા ગાય આદિ પશુઓને નિહાળે - જુએ છે. (૨)
भावार्थ -
ભાવાર્થ : પરમાત્મન્ ! તારા ઉપાસકો પોતાની ઇષ્ટ સિદ્ધિને માટે પોતાના ઉપાસનારસને સમર્પિત કરવા માટે તને એવી રીતે નિહાળે છે કે , જેમ દૂધના ઇચ્છુકજન ઘાસ , દાણા આદિ પુષ્ટિ કરનારી સામગ્રી લઈને દૂધ આપનારા ગાય આદિ પશુઓને નિહાળે છે. (૨)
इस भाष्य को एडिट करें