Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1390
ऋषिः - सौभरि: काण्व: देवता - इन्द्रः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
2

न꣡ की꣢ रे꣣व꣡न्त꣢ꣳ स꣣ख्या꣡य꣢ विन्दसे꣣ पी꣡य꣢न्ति ते सुरा꣣꣬श्वः꣢꣯ । य꣣दा꣢ कृ꣣णो꣡षि꣢ नद꣣नु꣡ꣳ समू꣢꣯ह꣣स्या꣢꣫दित्पि꣣ते꣡व꣢ हूयसे ॥१३९०॥

स्वर सहित पद पाठ

न꣢ । किः꣣ । रेव꣡न्त꣢म् । स꣣ख्या꣡य꣢ । स꣣ । ख्या꣡य꣢꣯ । वि꣣न्दसे । पी꣡य꣢꣯न्ति । ते꣣ । सुराश्वः꣢ । य꣣दा꣢ । कृ꣣णो꣡षि꣢ । न꣣दनु꣢म् । सम् । ऊह꣣सि । आ꣢त् । इत् । पि꣣ता꣢ । इ꣣व । हूयसे ॥१३९०॥


स्वर रहित मन्त्र

न की रेवन्तꣳ सख्याय विन्दसे पीयन्ति ते सुराश्वः । यदा कृणोषि नदनुꣳ समूहस्यादित्पितेव हूयसे ॥१३९०॥


स्वर रहित पद पाठ

न । किः । रेवन्तम् । सख्याय । स । ख्याय । विन्दसे । पीयन्ति । ते । सुराश्वः । यदा । कृणोषि । नदनुम् । सम् । ऊहसि । आत् । इत् । पिता । इव । हूयसे ॥१३९०॥

सामवेद - मन्त्र संख्या : 1390
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (रेवन्तं सरव्या न किः विन्दसे) કેવલ ધનવાન છે, તેમ જાણીને તું તેને મિત્રતાને માટે કદી પણ પ્રાપ્ત થતો નથી-સ્વીકાર કરતો નથી. (ते सुराश्वः पीयन्ति) તે દારૂડિયો-દારૂ પીને મદમાં છકેલો છે. અન્યજનોને પીડિત કરે છે. (यदा नदनुं कृणोषि) જ્યારે તું પોતાનો અર્ચક-સ્તુતિકર્તા બનાવી લે છે-તારા ઉપદેશથી અથવા પ્રભાવથી તારો સ્તુતિકર્તા બની જાય છે, (समूहसि) ત્યારે તું સમ્યક્ વહન કરે છે, સમુન્નત કરે છે. (आत् इत्) ત્યાર પછી જ (पिता इव हूयसे) તું પિતા સમાન સ્મરણ કરવામાં આવે છે. (૩)

इस भाष्य को एडिट करें
Top