Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1393
ऋषिः - मेधातिथि0मेध्यातिथी काण्वौ देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
3

पि꣢बा꣣ त्व꣢३꣱स्य꣡ गि꣢र्वणः सु꣣त꣡स्य꣢ पूर्व꣣पा꣡ इ꣢व । प꣡रि꣢ष्कृतस्य र꣣सि꣡न꣢ इ꣣य꣡मा꣢सु꣣ति꣢꣫श्चारु꣣र्म꣡दा꣢य पत्यते ॥१३९३॥

स्वर सहित पद पाठ

पि꣡ब꣢꣯ । तु । अ꣣स्य꣢ । गि꣣र्वणः । गिः । वनः । सु꣣त꣡स्य꣢ । पू꣣र्वपाः꣢ । पू꣣र्व । पाः꣢ । इ꣣व । प꣡रि꣢꣯ष्कृतस्य । प꣡रि꣢꣯ । कृ꣣तस्य । रसि꣡नः꣢ । इ꣣य꣢म् । आ꣣सुतिः꣢ । आ꣣ । सुतिः꣢ । चा꣡रुः꣢꣯ । म꣡दा꣢꣯य । प꣣त्यते ॥१३९३॥


स्वर रहित मन्त्र

पिबा त्व३स्य गिर्वणः सुतस्य पूर्वपा इव । परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥१३९३॥


स्वर रहित पद पाठ

पिब । तु । अस्य । गिर्वणः । गिः । वनः । सुतस्य । पूर्वपाः । पूर्व । पाः । इव । परिष्कृतस्य । परि । कृतस्य । रसिनः । इयम् । आसुतिः । आ । सुतिः । चारुः । मदाय । पत्यते ॥१३९३॥

सामवेद - मन्त्र संख्या : 1393
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (गिर्वणः) હે સ્તુતિ વાણીઓ દ્વારા મનોહર સંભજનીય પરમાત્મન્ ! (अस्य सुतस्य) એ નિષ્પન્ન ઉપાસનારસનો (पूर्वपाः इव) પ્રથમ પાનકર્તા-પ્રમુખ પાન કરનાર બનીને જેમ પૂર્વથી જ પાન કરનાર સ્વીકાર કરનાર છે, તેથી (तु पिब) તું પાન કર-સ્વીકાર કર (परिष्कृतस्य रसिनः) યમ, નિયમ આદિ દ્વારા સંસ્કૃત ઉપાસનારસવાળા મારી-ઉપાસકની (इयम् आसुतिः) એ ઉપાસનારસ ધારા (मदाय चारुः पत्यते) મને હર્ષ-આનંદ પ્રાપ્તિને માટે સુંદર-સારી રીતે સમર્થ છે, તે જાણીને ભેટ કરી રહ્યો છું. (૩)

इस भाष्य को एडिट करें
Top