Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1395
ऋषिः - ऊर्ध्वसद्मा आङ्गिरसः देवता - पवमानः सोमः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
4

स꣣ह꣡स्र꣢धारं वृष꣣भं꣡ प꣢यो꣣दु꣡हं꣢ प्रि꣣यं꣢ दे꣣वा꣢य꣣ ज꣡न्म꣢ने । ऋ꣣ते꣢न꣣ य꣢ ऋ꣣त꣡जा꣢तो विवावृ꣣धे꣡ राजा꣢꣯ दे꣣व꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ॥१३९५॥

स्वर सहित पद पाठ

स꣣ह꣡स्र꣢धारम् । स꣣ह꣡स्र꣢ । धा꣣रम् । वृषभ꣢म् । प꣣योदु꣡ह꣢म् । प꣣यः । दु꣡ह꣢꣯म् । प्रि꣣य꣢म् । दे꣣वा꣡य꣢ । ज꣡न्म꣢꣯ने । ऋ꣣ते꣡न꣢ । यः । ऋ꣣त꣡जा꣢तः । ऋ꣣त꣢ । जा꣣तः । विवावृधे꣢ । वि꣣ । वावृधे꣢ । रा꣡जा꣢꣯ । दे꣣वः꣢ । ऋ꣣त꣢म् । बृ꣡ह꣢त् ॥१३९५॥


स्वर रहित मन्त्र

सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने । ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥१३९५॥


स्वर रहित पद पाठ

सहस्रधारम् । सहस्र । धारम् । वृषभम् । पयोदुहम् । पयः । दुहम् । प्रियम् । देवाय । जन्मने । ऋतेन । यः । ऋतजातः । ऋत । जातः । विवावृधे । वि । वावृधे । राजा । देवः । ऋतम् । बृहत् ॥१३९५॥

सामवेद - मन्त्र संख्या : 1395
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 5; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (सहस्रधारम्) બહુજ જ્ઞાનવાણીઓવાળા (वृषभम्) કામનાવર્ષક-મનોરથોને સફળ કરનાર, (पयोदुहम्) આનંદરસનું દોહન કરનાર, (प्रियम्) પ્રીતિ કરનાર-શાન્ત સ્વરૂપ પરમાત્માને (देवाय जन्मने) દેવજન્મ મુક્ત જીવન બનવા માટે ઉપાસિત કરું છું. (यः) જે (ऋतेन ऋतजातः) પોતાના સત્યસ્વરૂપથી પ્રસિદ્ધ સત્યજાત છે-સત્યનો જન્મદાતા (ऋतं बृहत् राजा) મહાન સત્ય સ્વામી રાજમાન છે. (देवः) પ્રકાશમાન (विवावृधे) ગુણ શક્તિઓથી વધારે છે, તે જ ઉપાસનીય છે. (૨)
 

इस भाष्य को एडिट करें
Top