Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1443
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
2

अ꣣स्मा꣡अ꣢स्मा꣣ इद꣢꣫न्ध꣣सो꣡ऽध्व꣢र्यो꣣ प्र꣡ भ꣢रा सु꣣त꣢म् । कु꣣वि꣡त्स꣢मस्य꣣ जे꣡न्य꣢स्य꣣ श꣡र्ध꣢तो꣣ऽभि꣡श꣢स्तेरव꣣स्व꣡र꣢त् ॥१४४३॥

स्वर सहित पद पाठ

अ꣣स्मै꣢ । अ꣣स्मै । इ꣢त् । अ꣡न्ध꣢꣯सः । अ꣡ध्य꣢꣯र्यो । प्र । भ꣣र । सुत꣢म् । कु꣣वि꣢त् । स꣣मस्य । जे꣡न्य꣢꣯स्य । श꣡र्ध꣢꣯तः । अ꣣भि꣡श꣢स्तेः । अ꣣भि꣢ । श꣣स्तेः । अवस्व꣡र꣢त् । अ꣣व । स्व꣡र꣢꣯त् ॥१४४३॥


स्वर रहित मन्त्र

अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् । कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ॥१४४३॥


स्वर रहित पद पाठ

अस्मै । अस्मै । इत् । अन्धसः । अध्यर्यो । प्र । भर । सुतम् । कुवित् । समस्य । जेन्यस्य । शर्धतः । अभिशस्तेः । अभि । शस्तेः । अवस्वरत् । अव । स्वरत् ॥१४४३॥

सामवेद - मन्त्र संख्या : 1443
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 2; मन्त्र » 4
Acknowledgment

पदार्थ -

પદાર્થ : (अध्वर्यो) હે અધ્યાત્મયજ્ઞના યાજક ઉપાસકજન ! તું (अस्मै अस्मै इत्) એ જ એ ઇન્દ્રપરમાત્માને માટે (सुतम् अन्धसः "अन्धः") નિષ્પન્ન આધ્યાનીય - ઉપાસનારસને (प्रभर) પ્રભરિત કર-સમર્પિત કર. (समस्य जेन्यस्य शर्धतः अभिशस्तेः) સમસ્ત જીતવા યોગ્ય-નાશ કરવા યોગ્ય ઉત્સાહ કરીને-ઊઠીને ઊભરીને અભિશંસન-દબાવનાર સતાવનાર કામ આદિ દોષોને (कुवित् अवस्वरत्) બહુજ દબાવી દે છે - નાશ કરે છે. (૪)
 

इस भाष्य को एडिट करें
Top