Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1511
ऋषिः - विश्वमना वैयश्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
2

न꣢ ह्या꣣꣬ꣳ३꣱ग꣢ पु꣣रा꣢ च꣣ न꣢ ज꣣ज्ञे꣢ वी꣣र꣡त꣢र꣣स्त्व꣢त् । न꣡ की꣢ रा꣣या꣢꣫ नैवथा꣣ न꣢ भ꣣न्द꣡ना꣢ ॥१५११॥

स्वर सहित पद पाठ

न । हि । अ꣣ङ्ग꣢ । पु꣣रा꣢ । च꣣ । न꣢ । ज꣣ज्ञे꣢ । वी꣣र꣡त꣢रः । त्वत् । न । किः꣣ । राया꣢ । न । ए꣣व꣡था꣢ । न । भ꣣न्द꣡ना꣢ ॥१५११॥


स्वर रहित मन्त्र

न ह्याꣳ३ग पुरा च न जज्ञे वीरतरस्त्वत् । न की राया नैवथा न भन्दना ॥१५११॥


स्वर रहित पद पाठ

न । हि । अङ्ग । पुरा । च । न । जज्ञे । वीरतरः । त्वत् । न । किः । राया । न । एवथा । न । भन्दना ॥१५११॥

सामवेद - मन्त्र संख्या : 1511
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (अङ्ग) હે પ્રિય-ઇન્દ્ર-પરમાત્મન્ ! (त्वत् वीरतरः) ઉપાસકોનો તારાથી ભિન્ન ઉપાસ્યદેવ અત્યંત વીર (न हि पुरा च न जज्ञे) પૂર્વ કલ્પોમાં કોઈ થયો નથી-અને આ કલ્પમાં પણ થશે નહિ. (न किः राया) ન કોઈ ઐશ્વર્યવાન ધનદાતા, (न भन्दना) ન ભંદનીય-સ્તુતિ યોગ્ય અથવા કલ્યાણકર્તા. [કોઈ તારા જેવો અથવા તારા કરતાં ચઢિયાતો થયો કે થશે નહિ.] (૩)

इस भाष्य को एडिट करें
Top