Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1595
ऋषिः - ऋजिश्वा भारद्वाजः देवता - विश्वे देवाः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

उ꣡प꣢ नः सू꣣न꣢वो꣣ गि꣡रः꣢ शृ꣣ण्व꣢न्त्व꣣मृ꣡त꣢स्य꣣ ये꣢ । सु꣣मृडीका꣡ भ꣢वन्तु नः ॥१५९५॥

स्वर सहित पद पाठ

उ꣡प꣢ । नः । सून꣡वः꣢ । गि꣡रः꣢ । शृ꣣ण्व꣡न्तु꣢ । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । ये । सु꣣मृडीकाः꣢ । सु꣣ । मृडीकाः꣢ । भ꣣वन्तु । नः ॥१५९५॥


स्वर रहित मन्त्र

उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु नः ॥१५९५॥


स्वर रहित पद पाठ

उप । नः । सूनवः । गिरः । शृण्वन्तु । अमृतस्य । अ । मृतस्य । ये । सुमृडीकाः । सु । मृडीकाः । भवन्तु । नः ॥१५९५॥

सामवेद - मन्त्र संख्या : 1595
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (ये) જે (अमृतस्य सूनवः) અમૃત સુખને ઉત્પન્ન કરનાર પરમાત્મા છે. (नः गिरः) અમારી ઉપાસકોની સ્તુતિઓને (उप श्रृण्वन्तु) નિકટથી સાંભળે (नः) અમારા માટે (सुमृडीकाः भवन्तु) સુખ આનંદ આપનાર બને. (૩)
 

इस भाष्य को एडिट करें
Top