Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 164
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

आ꣢꣫ त्वेता꣣ नि꣡ षी꣢द꣣ते꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । स꣡खा꣢यः꣣ स्तो꣡म꣢वाहसः ॥१६४॥

स्वर सहित पद पाठ

आ꣢ । तु । आ । इ꣣त । नि꣢ । सी꣣दत । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । स꣡खा꣢꣯यः । स । खा꣣यः । स्तो꣡म꣢꣯वाहसः । स्तो꣡म꣢꣯ । वा꣣हसः ॥१६४॥


स्वर रहित मन्त्र

आ त्वेता नि षीदतेन्द्रमभि प्र गायत । सखायः स्तोमवाहसः ॥१६४॥


स्वर रहित पद पाठ

आ । तु । आ । इत । नि । सीदत । इन्द्रम् । अभि । प्र । गायत । सखायः । स । खायः । स्तोमवाहसः । स्तोम । वाहसः ॥१६४॥

सामवेद - मन्त्र संख्या : 164
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment

पदार्थ -

પદાર્થ : (स्तोमवाहसः सखायः) હે સ્તવનગાનને વહાવનાર ગાયક, સ્તુતિકર્તા, ઉપાસક મિત્રો ! (आ इत् तु आ) આવો, તો આવો - અવશ્ય આવો, શીઘ્ર આવો, આ = આવીને (निषीदत) નિયમિત રૂપથી બેસો - શ્રદ્ધા સ્નેહથી બેસો. (इन्द्रम् अभिप्रगायत) સર્વ ઐશ્વર્ય - સંપન્ન પરમાત્માને લક્ષ્ય કરીને તેના ગુણગાન કરો. (૧૦)

भावार्थ -

ભાવાર્થ : પરમાત્માની સ્તુતિને પ્રવાહિત કરનાર ઉપાસક મિત્રજનો સામૂહિક સ્તવનના તાંતણા બેસાડનાર એકત્ર શ્રદ્ધા સ્નેહથી બેસીને પરમાત્માના ગુણગાન કરે, ત્યારે આનંદનો પ્રવાહ પ્રવાહિત થઈ જાય છે. (૧૦)

इस भाष्य को एडिट करें
Top