Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1654
ऋषिः - शुनःशेप आजीगर्तिः देवता - इन्द्रः छन्दः - एकपदा पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
5

सु꣣म꣢न्मा꣣ व꣢स्वी꣣ र꣡न्ती꣢ सू꣣न꣡री꣢ ॥१६५४

स्वर सहित पद पाठ

सु꣣म꣡न्मा꣢ । सु꣣ । म꣡न्मा꣢꣯ । व꣡स्वी꣢꣯ । र꣡न्ती꣢꣯ । सू꣣न꣡री꣢ । सु꣣ । न꣡री꣢꣯ ॥१६५४॥


स्वर रहित मन्त्र

सुमन्मा वस्वी रन्ती सूनरी ॥१६५४


स्वर रहित पद पाठ

सुमन्मा । सु । मन्मा । वस्वी । रन्ती । सूनरी । सु । नरी ॥१६५४॥

सामवेद - मन्त्र संख्या : 1654
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (सुमन्मा) ઉપાસકને માટે પરમાત્મા સુંદર જ્ઞાનવાળા, (वस्वी) વસવા માટેનું ધન આપનાર, (रन्ती) રમણીય આનંદદાયક સુખવાળા, (सूनरी) શોભન નીતિવાળા - શોભન - સુંદર નેતા છે. (૧)
 

इस भाष्य को एडिट करें
Top