Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1690
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
2

स꣡ मा꣢मृजे ति꣣रो꣡ अण्वा꣢꣯नि मे꣣꣬ष्यो꣢꣯ मी꣣ढ्वा꣢꣫न्त्सप्ति꣣र्न꣡ वा꣢ज꣣युः꣢ । अ꣣नु꣢माद्यः꣣ प꣡व꣢मानो मनी꣣षि꣢भिः꣣ सो꣢मो꣣ वि꣡प्रे꣢भि꣣रृ꣡क्व꣢भिः ॥१६९०॥

स्वर सहित पद पाठ

सः꣢ । मा꣣मृजे । तिरः꣢ । अ꣡ण्वा꣢꣯नि । मे꣣ष्यः꣢ । मी꣣ढ्वा꣢न् । स꣡प्तिः꣢꣯ । न । वा꣣जयुः꣢ । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । प꣡व꣢꣯मानः । म꣣नीषि꣡भिः꣢ । सो꣡मः꣢꣯ । वि꣡प्रे꣢꣯भिः । वि । प्रे꣣भिः । ऋ꣡क्व꣢꣯भिः ॥१६९०॥


स्वर रहित मन्त्र

स मामृजे तिरो अण्वानि मेष्यो मीढ्वान्त्सप्तिर्न वाजयुः । अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥१६९०॥


स्वर रहित पद पाठ

सः । मामृजे । तिरः । अण्वानि । मेष्यः । मीढ्वान् । सप्तिः । न । वाजयुः । अनुमाद्यः । अनु । माद्यः । पवमानः । मनीषिभिः । सोमः । विप्रेभिः । वि । प्रेभिः । ऋक्वभिः ॥१६९०॥

सामवेद - मन्त्र संख्या : 1690
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (सः पवमानः सोमः) તે આનંદધારારૂપમાં પ્રાપ્ત થનાર શાન્ત સ્વરૂપ પરમાત્મા (मेष्यः) પોતાની આનંદધારાઓ દ્વારા ઉપાસકને સિંચનાર (अण्वानि तिरः मामृजे) ઉપાસક આત્માનાં સૂક્ષ્મકરણો અન્તઃકરણો-મન, બુદ્ધિ, ચિત્ત, અહંકારના પ્રત્યે-તેની અંદર જઈને ઉપાસક આત્માને પ્રાપ્ત થાય છે. (वाजयुः मीढ्वान् सप्तिः न) જેમ વીર્ય સિંચન-સમર્થ ઘોડો પોતાના તબેલામાં અન્ન ખાવાને ઇચ્છુક થઈને પ્રાપ્ત થાય છે તેમ. (मनीषिभिः विप्रेभिः ऋक्वभिः अनुमाद्यः) મનથી વિચારનારા બુદ્ધિમાનો સ્તુતિકર્તાઓ દ્વારા અર્ચનીય છે. (૨)
 

इस भाष्य को एडिट करें
Top