Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1699
ऋषिः - निध्रुविः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

प꣡व꣢माना असृक्षत꣣ सो꣡माः꣢ शु꣣क्रा꣢स꣣ इ꣡न्द꣢वः । अ꣣भि꣡ विश्वा꣢꣯नि꣣ का꣡व्या꣢ ॥१६९९॥

स्वर सहित पद पाठ

प꣡व꣢꣯मानाः । अ꣣सृक्षत । सो꣡माः꣢꣯ । शु꣣क्रा꣡सः꣢ । इ꣡न्द꣢꣯वः । अ꣣भि꣢ । वि꣡श्वा꣢꣯नि । का꣡व्या꣢꣯ ॥१६९९॥


स्वर रहित मन्त्र

पवमाना असृक्षत सोमाः शुक्रास इन्दवः । अभि विश्वानि काव्या ॥१६९९॥


स्वर रहित पद पाठ

पवमानाः । असृक्षत । सोमाः । शुक्रासः । इन्दवः । अभि । विश्वानि । काव्या ॥१६९९॥

सामवेद - मन्त्र संख्या : 1699
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (पवमानाः) ધારારૂપમાં પ્રાપ્ત થનાર (शुक्रासः) શુભ્ર, નિર્મળ, અધર્મ-અજ્ઞાન દોષરહિત (इन्दवः) આનંદરસ પૂર્ણ (सोमाः) શાન્ત સ્વરૂપ પરમાત્મા (विश्वानि काव्या) સર્વ વેદરૂપ કાવ્યોને અભિલક્ષિત કરીને-તેમના અનુસાર ઉપાસિત થઈને ઉપાસકની અંદર (असृक्षत) પહોંચે છે. (૧)
 

इस भाष्य को एडिट करें
Top