Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1739
ऋषिः - वसुश्रुत आत्रेयः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
3

सो꣢ अ꣣ग्नि꣡र्यो वसु꣢꣯र्गृ꣣णे꣢꣫ सं यमा꣣य꣡न्ति꣢ धे꣣न꣡वः꣢ । स꣡म꣢꣯र्वन्तो रघु꣣द्रु꣢वः꣣ स꣡ꣳ सु꣢जा꣣ता꣡सः꣢ सू꣣र꣢य꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१७३९॥

स्वर सहित पद पाठ

सः꣢ । अ꣣ग्निः꣢ । यः । व꣡सुः꣢꣯ । गृ꣣णे꣢ । सम् । यम् । आ꣣य꣡न्ति꣢ । आ꣣ । य꣡न्ति꣢꣯ । धे꣣न꣡वः꣢ । सम् । अ꣡र्व꣢꣯न्तः । र꣣घुद्रु꣡वः꣢ । र꣣घु । द्रु꣡वः꣢꣯ । सम् । सु꣣जाता꣡सः꣢ । सु꣣ । जाता꣡सः꣢ । सू꣣र꣡यः꣢ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१७३९॥


स्वर रहित मन्त्र

सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः । समर्वन्तो रघुद्रुवः सꣳ सुजातासः सूरय इषꣳ स्तोतृभ्य आ भर ॥१७३९॥


स्वर रहित पद पाठ

सः । अग्निः । यः । वसुः । गृणे । सम् । यम् । आयन्ति । आ । यन्ति । धेनवः । सम् । अर्वन्तः । रघुद्रुवः । रघु । द्रुवः । सम् । सुजातासः । सु । जातासः । सूरयः । इषम् । स्तोतृभ्यः । आ । भर ॥१७३९॥

सामवेद - मन्त्र संख्या : 1739
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (सः अग्निः यः वसुः गृणे) તે અગ્રણી પરમાત્મા જે મોક્ષધામમાં વસાવનારા ઉપાસકો દ્વારા સ્તુત કરવામાં આવે છે. (यं धैनवः सम् आयन्ति) જે સ્તુતિવાણીઓ સારી રીતે પ્રાપ્ત કરે છે. (रघुद्रुवः अर्वन्तः) મૃદુ ગતિ કરનારા અને પ્રેરણાવાળા પોતાને અર્પિત કરનારા (सुजातासः सूरयः सम्) શુદ્ધ સંયત સ્તુતિકર્તા સમ્યક્ પ્રાપ્ત કરે છે. (स्तोतृभ्यः इषम् आभर) તે સ્તુતિકર્તાઓને માટે એષણીય સુખને આભરિત - પરિપૂર્ણ કર. (૩)
 

इस भाष्य को एडिट करें
Top