Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1791
ऋषिः - सुकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

द्वि꣣ता꣡ यो वृ꣢꣯त्र꣣ह꣡न्त꣢मो वि꣣द꣡ इन्द्रः꣢꣯ श꣣त꣡क्र꣢तुः । उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣त꣢म् ॥१७९१॥

स्वर सहित पद पाठ

द्वि꣣ता꣢ । यः । वृ꣣त्रह꣡न्त꣢मः । वृ꣣त्र । ह꣡न्त꣢꣯मः । वि꣣दे꣢ । इ꣡न्द्रः꣢꣯ । श꣣त꣡क्र꣢तुः । श꣣त꣢ । क्र꣣तुः । उ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् ॥१७९१॥


स्वर रहित मन्त्र

द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतम् ॥१७९१॥


स्वर रहित पद पाठ

द्विता । यः । वृत्रहन्तमः । वृत्र । हन्तमः । विदे । इन्द्रः । शतक्रतुः । शत । क्रतुः । उप । नः । हरिभिः । सुतम् ॥१७९१॥

सामवेद - मन्त्र संख्या : 1791
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (यः इन्द्रः) જે પરમાત્મા (द्विता विदे) બે પ્રકારે જાણી શકાય છે. (वृत्रहन्तमः) એક તો પાપના અતિ વિનાશક અને બીજા અર્થાપત્તિથી તેની વિરુદ્ધ-પુણ્યો-પોતાના ઉપાસકોના પોષક તરીકે (शतक्रतुः) સેંકડો પ્રજ્ઞાનોના પ્રદાતા છે. (हरिभिः सुतं "सुतः" नः उप "याहि") પોતાના દુ:ખનાશક ગુણોથી અમારી પાસે ઉપાસિત થઈને પ્રાપ્ત થાય. (૨)
 

इस भाष्य को एडिट करें
Top