Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 187
ऋषिः - वत्सः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
4
इ꣣मा꣡स्त꣢ इन्द्र꣣ पृ꣡श्न꣢यो घृ꣣तं꣡ दु꣢हत आ꣣शि꣡र꣢म् । ए꣣ना꣢मृ꣣त꣡स्य पि꣣प्यु꣡षीः꣢ ॥१८७॥
स्वर सहित पद पाठइ꣣माः꣢ । ते꣣ । इन्द्र । पृ꣡श्न꣢꣯यः । घृ꣣त꣢म् । दु꣣हते । आशि꣡र꣢म् । आ꣣ । शिर꣢꣯म् । ए꣣ना꣢म् । ऋ꣣त꣡स्य꣢ । पि꣣प्यु꣡षीः꣢ ॥१८७॥
स्वर रहित मन्त्र
इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् । एनामृतस्य पिप्युषीः ॥१८७॥
स्वर रहित पद पाठ
इमाः । ते । इन्द्र । पृश्नयः । घृतम् । दुहते । आशिरम् । आ । शिरम् । एनाम् । ऋतस्य । पिप्युषीः ॥१८७॥
सामवेद - मन्त्र संख्या : 187
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (ते इमाः पृश्नयः) તારા માટે અર્પિત - તારા માટે કરવામાં આવેલી - મને સ્પર્શ કરતી વાણીઓ સ્તુતિઓ (आशिरं घृतं दुहते) મારા માટે તારાથી આશ્રયણીય જ્ઞાનમય તેજ-જ્ઞાનામૃતને દોહે છે - મારી અંદર ભરી દે છે (एनाम् ऋतस्य पिप्युषीः) એ સ્તુતિઓ અધ્યાત્મયજ્ઞની વૃદ્ધિ કરનારી છે. (૩)
भावार्थ -
ભાવાર્થ : પરમાત્મન્ ! તને સમર્પિત એ સ્તુતિઓ મારા માટે તારાથી આશ્રયણીય જ્ઞાનમય તેજ અથવા તેજોમય અમૃતને દોહે છે. જે મારો અમર સહારો છે, વસ્તુતઃ એ સ્તુતિઓ અધ્યાત્મયજ્ઞને આગળને આગળ ધપાવતી રહે છે. (૩)
इस भाष्य को एडिट करें