Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 201
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
3

इ꣣मा꣡ उ꣢ त्वा सु꣣ते꣡सु꣢ते꣣ न꣡क्ष꣢न्ते गिर्वणो꣣ गि꣡रः꣢ । गा꣡वो꣢ व꣣त्सं꣢꣫ न धे꣣न꣡वः꣢ ॥२०१॥

स्वर सहित पद पाठ

इ꣣माः꣢ । उ꣣ । त्वा । सुते꣡सु꣢ते । सु꣣ते꣢ । सु꣣ते । न꣡क्ष꣢꣯न्ते । गि꣣र्वणः । गिः । वनः । गि꣡रः꣢꣯ । गा꣡वः꣢꣯ । व꣣त्स꣢म् । न । धे꣣न꣡वः꣢ ॥२०१॥


स्वर रहित मन्त्र

इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः । गावो वत्सं न धेनवः ॥२०१॥


स्वर रहित पद पाठ

इमाः । उ । त्वा । सुतेसुते । सुते । सुते । नक्षन्ते । गिर्वणः । गिः । वनः । गिरः । गावः । वत्सम् । न । धेनवः ॥२०१॥

सामवेद - मन्त्र संख्या : 201
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment

पदार्थ -

પદાર્થ : (गिर्वणः) હે સ્તુતિઓથી સત્કારણીય, સેવનીય પરમાત્મન્ ! (इमाः गिरः) એ સ્તુતિઓ (सुते सुते) પ્રત્યેક નિષ્પાદિત ઉપાસનારસ પર પ્રત્યેક ઉપાસના પ્રસંગ પર (त्वा उ) તને જ (नक्षन्ते) પ્રાપ્ત થાય છે (वत्सं न धेनवः गावः) જેમ વાછરડા પ્રત્યે દુધાળી ગાયો પ્રાપ્ત થાય છે. (૮)

 

भावार्थ -

ભાવાર્થ : હે સ્તુતિઓ દ્વારા સારી રીતે ભજનીય પરમાત્મન્ ! પ્રત્યેક નિષ્પન્ન ઉપાસનારસ પર પ્રત્યેક ઉપાસના પ્રસંગ પર તારી સ્તુતિઓ વાણીઓ તારા પ્રત્યે એવી રીતે પ્રાપ્ત થઈ રહી છે, જેમ વાછરડા પ્રતિ દુધાળી ગાયો પ્રાપ્ત થાય છે. ઉપમા અત્રે કેવલ પ્રાપ્તિમાં ઉત્સુકતા છે. (૮)

इस भाष्य को एडिट करें
Top