Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 204
ऋषिः - त्रिशोकः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
3
त꣣र꣡णिं꣢ वो꣣ ज꣡ना꣢नां त्र꣣दं꣡ वाज꣢꣯स्य꣣ गो꣡म꣢तः । स꣣मान꣢मु꣣ प्र꣡ श꣢ꣳ सिषम् ॥२०४॥
स्वर सहित पद पाठत꣣र꣡णि꣢म् । वः꣣ । ज꣡ना꣢꣯नाम् । त्र꣣द꣢म् । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । स꣣मा꣢नम् । स꣣म् । आन꣢म् । उ꣣ । प्र꣢ । शँ꣣सिषम् ॥२०४॥
स्वर रहित मन्त्र
तरणिं वो जनानां त्रदं वाजस्य गोमतः । समानमु प्र शꣳ सिषम् ॥२०४॥
स्वर रहित पद पाठ
तरणिम् । वः । जनानाम् । त्रदम् । वाजस्य । गोमतः । समानम् । सम् । आनम् । उ । प्र । शँसिषम् ॥२०४॥
सामवेद - मन्त्र संख्या : 204
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment
पदार्थ -
પદાર્થ : (वः जनानाम्) તું અમે મનુષ્યોની (समानम् उ) સમાન જ (तरिणम्) તારક =તારનાર ઉપર અધ્યાત્મક્ષેત્રમાં ઉન્નાયક (गोमतः वाजस्य त्रदम्) ઇન્દ્રિયો સંબંધી ભોગના ચેષ્ટાકારક પરમાત્માને (प्रशंसिषम्) પ્રશંસિત કરીએ - સ્તુતિમાં લાવીએ. (૧)
भावार्थ -
ભાવાર્થ : હે સાંસારિક જનો ! તમારા સર્વના અને અમે ઉપાસકોના સમાન તારક, ઉદ્ધારક, કલ્યાણમાર્ગ મોક્ષની તરફ લઈ જનાર અને સંસારમાં ઇન્દ્રિય ભોગના પ્રેરક, નિયામક પરમાત્માની આપણે સર્વ પ્રશંસાયુક્ત સ્તુતિ કર્યા કરીએ, તેની કૃતજ્ઞતાને પ્રકટ કરવી એ આપણા સર્વનું કર્તવ્ય હોવું જોઈએ. (૧)
इस भाष्य को एडिट करें