Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 255
ऋषिः - जमदग्निर्भार्गवः देवता - मित्रावरुणादित्याः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
5

प्र꣢ मि꣣त्रा꣢य꣣ प्रा꣢र्य꣣म्णे꣡ स꣢च꣣꣬थ्य꣢꣯मृतावसो । व꣣रूथ्ये꣢३ व꣡रु꣢णे꣣ छ꣢न्द्यं꣣ व꣡चः꣢ स्तो꣣त्र꣡ꣳ राज꣢꣯सु गायत ॥२५५॥

स्वर सहित पद पाठ

प्र꣢ । मि꣣त्रा꣡य꣢ । मि꣣ । त्रा꣡य꣢꣯ । प्र । अ꣣र्यम्णे꣢ । स꣣च꣡थ्य꣢म् । ऋ꣣तावसो । ऋत । वसो । व꣣रूथ्ये꣢꣯ । व꣡रु꣢꣯णे । छ꣡न्द्य꣢꣯म् । व꣡चः꣢꣯ । स्तो꣣त्र꣢म् । रा꣡ज꣢꣯सु । गा꣣यत ॥२५५॥


स्वर रहित मन्त्र

प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो । वरूथ्ये३ वरुणे छन्द्यं वचः स्तोत्रꣳ राजसु गायत ॥२५५॥


स्वर रहित पद पाठ

प्र । मित्राय । मि । त्राय । प्र । अर्यम्णे । सचथ्यम् । ऋतावसो । ऋत । वसो । वरूथ्ये । वरुणे । छन्द्यम् । वचः । स्तोत्रम् । राजसु । गायत ॥२५५॥

सामवेद - मन्त्र संख्या : 255
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment

पदार्थ -

પદાર્થ : (ऋतावसो) હે સત્ય ધનવાળા ઉપાસક ! (मित्राय) મિત્રરૂપ સ્નેહી સાથી ઇન્દ્ર પરમાત્માને માટે (सचथ्यं छन्द्यं वचः स्तोत्रम्) સેવનીય-ઉપાસનીય સ્વાભિપ્રાય અનુરૂપ વચન સ્તુતિ સમૂહને (प्र प्रगायत) પ્રકૃષ્ટ રૂપ ગા-બોલ (वरुथ्ये वरुणे प्र) ઘરમાં રહેનાર-હૃદયમાં વસનાર વરુણરૂપ-વરણ કરવા યોગ્ય ઇન્દ્ર પરમાત્માના નિમિત્તે પણ તું પ્રકૃષ્ટ ગાન કર (राजसु) એ રાજરૂપોને માટે પ્રકૃષ્ટ ગાન કર. (૩)

 

भावार्थ -

ભાવાર્થ : હે ઉપાસક ! તું મિત્રરૂપ સ્નેહી, સંસારવ્યાપી, વરુણરૂપ વરણીય હૃદયવાસી પરમાત્મા, અર્યમારૂપ આશ્રયદાતા મોક્ષવાસી પરમાત્માને માટે ઉપાસનીય, સ્વાભિપ્રાયાનુરૂપ સ્તુતિ વચનનું ઉત્તમ ગાન કર. (૩)

इस भाष्य को एडिट करें
Top