Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 258
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

बृ꣣ह꣡दिन्द्रा꣢꣯य गायत꣣ म꣡रु꣢तो वृत्र꣣ह꣡न्त꣢मम् । ये꣢न꣣ ज्यो꣢ति꣣र꣡ज꣢नयन्नृता꣣वृ꣡धो꣢ दे꣣वं꣢ दे꣣वा꣢य꣣ जा꣡गृ꣢वि ॥२५८॥

स्वर सहित पद पाठ

बृ꣣ह꣢त् । इ꣡न्द्रा꣢꣯य । गा꣣यत । म꣡रु꣢꣯तः । वृ꣣त्रह꣡न्त꣢मम् । वृ꣣त्र । ह꣡न्त꣢꣯मम् । ये꣡न꣢꣯ । ज्यो꣡तिः꣢꣯ । अ꣡ज꣢꣯नयन् । ऋ꣣तावृ꣡धः꣢ । ऋ꣣त । वृ꣡धः꣢꣯ । दे꣣व꣢म् । दे꣣वा꣡य꣢ । जा꣡गृ꣢꣯वि ॥२५८॥


स्वर रहित मन्त्र

बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥२५८॥


स्वर रहित पद पाठ

बृहत् । इन्द्राय । गायत । मरुतः । वृत्रहन्तमम् । वृत्र । हन्तमम् । येन । ज्योतिः । अजनयन् । ऋतावृधः । ऋत । वृधः । देवम् । देवाय । जागृवि ॥२५८॥

सामवेद - मन्त्र संख्या : 258
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment

पदार्थ -

પદાર્થ : (मरुतः) અધ્યાત્મયજ્ઞના યાજક ઉપાસક જનો ! (वृत्रहन्तमं देवाय इन्द्राय) વૃન્તહન્તા - પાપજ્ઞાનનાશક પરમાત્મ દેવને માટે (बृहत् गायत) ખૂબજ ગુણગાન કરો (येन) જે ગુણગાન કર્મથી (ऋतावृधः) પરમાત્મજ્ઞાનની વૃદ્ધિ કરનારા (देवं जागृवि ज्योतिः अजनयन्) દિવ્ય - અલૌકિક જાગરણશીલ જ્યોતિને પોતાની અંદર પ્રાદુર્ભૂત કરે છે. (૬)          

 

भावार्थ -

ભાવાર્થ :  હે અધ્યાત્મયજ્ઞના યાજક ઉપાસકો ! પાપ જ્ઞાનનાશક પરમાત્મ દેવને માટે ખૂબજ ગુણગાન કરો , જેથી પરમાત્મ જ્ઞાનની વૃદ્ધિ કરનારા દિવ્ય જાગૃત-નિરંતર ચેતનાવાળી જ્યોતિને પોતાની અંદર પ્રકટ કર્યા કરે છે. (૬)

इस भाष्य को एडिट करें
Top