Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 295
ऋषिः - मेधातिथि0मेध्यातिथी काण्वौ विश्वामित्र इत्येके देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
3

आ꣡ त्वा꣢३꣱द्य꣡ स꣢ब꣣र्दु꣡घा꣢ꣳ हु꣣वे꣡ गा꣢य꣣त्र꣡वे꣢पसम् । इ꣡न्द्रं꣢ धे꣣नु꣢ꣳ सु꣣दु꣢घा꣣म꣢न्या꣣मि꣡ष꣢मु꣣रु꣡धा꣢रामर꣣ङ्कृ꣡त꣢म् ॥२९५॥

स्वर सहित पद पाठ

आ꣢ । तु । अ꣣द्य꣢ । अ꣣ । द्य꣢ । स꣣ब꣡र्दुघाम् । स꣣बः । दु꣡घा꣢꣯म् । हु꣣वे꣢ । गा꣣यत्र꣡वे꣢पसम् । गा꣣यत्र꣢ । वे꣣पसम् । इ꣡न्द्र꣢꣯म् । धे꣣नु꣢म् । सु꣣दु꣡घा꣣म् । सु꣣ । दु꣡घा꣢꣯म् । अ꣡न्या꣢꣯म् । इ꣡ष꣢꣯म् । उ꣣रु꣡धा꣢राम् । उ꣣रु꣢ । धा꣣राम् । अरङ्कृ꣡त꣢म् । अ꣣रम् । कृ꣡त꣢꣯म् ॥२९५॥


स्वर रहित मन्त्र

आ त्वा३द्य सबर्दुघाꣳ हुवे गायत्रवेपसम् । इन्द्रं धेनुꣳ सुदुघामन्यामिषमुरुधारामरङ्कृतम् ॥२९५॥


स्वर रहित पद पाठ

आ । तु । अद्य । अ । द्य । सबर्दुघाम् । सबः । दुघाम् । हुवे । गायत्रवेपसम् । गायत्र । वेपसम् । इन्द्रम् । धेनुम् । सुदुघाम् । सु । दुघाम् । अन्याम् । इषम् । उरुधाराम् । उरु । धाराम् । अरङ्कृतम् । अरम् । कृतम् ॥२९५॥

सामवेद - मन्त्र संख्या : 295
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment

पदार्थ -

પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (अद्य) આજ-અત્યારે (त्वा सबर्दुधाम्) સમસ્ત દોહનારી વરણીય માત્ર સહિત દોહનારી (गायत्र् वेपसम्) પ્રશંસનીય કર્મ પ્રવૃત્તિવાળી (उरुधाराम्) અનેક ધારાઓવાળી (सुदुघाम्) સરળતાથી દોહવા યોગ્ય (अन्याम् इषम्) દુર્લભ એષણીય-કમનીય (अलङ्कृतं धेनुम्) ગુણોથી સારી રીતે સુભૂષિત ગાયને (आहुवे) આમંત્રિત કરું છું. (૩)

भावार्थ -

ભાવાર્થ : હે ઐશ્વર્યવાન પરમાત્મન્ ! આજ વર્તમાન જીવનમાં તું સર્વ કાંઈ દોહનારી અથવા વરેણ્ય સહિત અમૃત દોહનારી, પ્રશંસનીય કર્મ પ્રવૃત્તિ વાળી, મોક્ષ તરફ લઈ જનારી, અનેક ધારાઓ વાળી, સરળતાથી દોહવા યોગ્ય, દુર્લભ એષણીય-કમનીય ગુણથી અલંકૃત ગાયને આમંત્રિત કરું છું, એવી ગાય મારા હૃદયમાં સદા વાસ કરે. (૩)

इस भाष्य को एडिट करें
Top