Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 316
ऋषिः - पृथुर्वैन्यः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
3
सु꣣ष्वाणा꣡स꣢ इन्द्र स्तु꣣म꣡सि꣢ त्वा सनि꣣ष्य꣡न्त꣢श्चित्तुविनृम्ण꣣ वा꣡ज꣢म् । आ꣡ नो꣢ भर सुवि꣣तं꣡ यस्य꣢꣯ को꣣ना꣢꣫ तना꣣ त्म꣡ना꣢ सह्यामा꣣त्वो꣡ताः꣢ ॥३१६॥
स्वर सहित पद पाठसु꣣ष्वाणा꣡सः꣢ । इ꣣न्द्र । स्तुम꣡सि꣢ । त्वा꣣ । सनिष्य꣡न्तः꣢ । चि꣣त् । तुविनृम्ण । तुवि । नृम्ण । वा꣡ज꣢꣯म् । आ । नः꣣ । भर । सुवित꣢म् । य꣡स्य꣢꣯ । को꣣ना꣢ । त꣡ना꣢꣯ । त्म꣡ना꣢꣯ । स꣣ह्याम । त्वो꣡ताः꣢꣯ । त्वा । उ꣣ताः ॥३१६॥
स्वर रहित मन्त्र
सुष्वाणास इन्द्र स्तुमसि त्वा सनिष्यन्तश्चित्तुविनृम्ण वाजम् । आ नो भर सुवितं यस्य कोना तना त्मना सह्यामात्वोताः ॥३१६॥
स्वर रहित पद पाठ
सुष्वाणासः । इन्द्र । स्तुमसि । त्वा । सनिष्यन्तः । चित् । तुविनृम्ण । तुवि । नृम्ण । वाजम् । आ । नः । भर । सुवितम् । यस्य । कोना । तना । त्मना । सह्याम । त्वोताः । त्वा । उताः ॥३१६॥
सामवेद - मन्त्र संख्या : 316
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (सुष्वाणासः) અમે ઉપાસનારસને નિષ્પન્ન કરવાને માટે (त्वा स्तुमसि) તારી સ્તુતિ કરીએ છીએ (तुविनृम्ण) બહુજ ધનવાન ! (वाजः सनिष्यन्तः चित्) અમૃત અન્ન-મોક્ષ ભોગના સેવન કરવાના કારણે પણ તારી સ્તુતિ કરીએ છીએ (नः सुवितम् आभर) અમારા માટે અભ્યુદયિક સુખ આભરિત કર (यस्य कोना तना) જેના ગમક ઉપકરણ-ઉપયોગ વિસ્તારક ધન છે (त्वोतात्मना आसह्याम) તારાથી રક્ષિત થયેલ આત્મસ્વરૂપથી અમે કોઈ વિરોધી વ્યવહારોને સદા સહન કરતા રહીએ. (૪)
भावार्थ -
ભાવાર્થ : અમે ઉપાસનારસ નિષ્પન્ન કરીએ તેથી અને બહુજ ધનવાન પરમાત્માથી અમૃતભોગની પ્રાપ્તિને માટે પણ તેની સ્તુતિ કરીએ. સાંસારિક સાચું સુખ અમારી અંદર ભરે છે, તે પરમાત્માથી ઉપકારક ધનો અને સાધનોને પ્રાપ્ત કરીને વિરોધીઓને સહન કરી શકીએ. (૪)
इस भाष्य को एडिट करें