Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 335
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
3

स꣣त्राह꣢णं꣣ दा꣡धृ꣢षिं꣣ तु꣢म्र꣣मि꣡न्द्रं꣢ म꣣हा꣡म꣢पा꣣रं꣡ वृ꣢ष꣣भ꣢ꣳ सु꣣व꣡ज्र꣢म् । ह꣢न्ता꣣ यो꣢ वृ꣣त्र꣡ꣳ सनि꣢꣯तो꣣त꣢꣫ वाजं꣣ दा꣢ता꣢ म꣣घा꣡नि꣢ म꣣घ꣡वा꣢ सु꣣रा꣡धाः꣢ ॥३३५॥

स्वर सहित पद पाठ

स꣣त्राह꣡ण꣢म् । स꣣त्रा । ह꣡न꣢꣯म् । दा꣡धृ꣢꣯षिम् । तु꣡म्रम् । इ꣡न्द्र꣢꣯म् । म꣣हा꣢म् । अ꣣पार꣢म् । अ꣣ । पार꣢म् । वृ꣢षभम् । सु꣣व꣡ज्र꣢म् । सु꣣ । व꣡ज्र꣢꣯म् । ह꣡न्ता꣢꣯ । यः । वृ꣣त्र꣢म् । स꣡नि꣢꣯ता । उ꣣त꣢ । वा꣡ज꣢म् । दा꣡ता꣢꣯ । म꣣घा꣡नि꣢ । म꣣घ꣡वा꣢ । सु꣣रा꣡धाः꣢ । सु꣣ । रा꣡धाः꣢꣯ ॥३३५॥


स्वर रहित मन्त्र

सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभꣳ सुवज्रम् । हन्ता यो वृत्रꣳ सनितोत वाजं दाता मघानि मघवा सुराधाः ॥३३५॥


स्वर रहित पद पाठ

सत्राहणम् । सत्रा । हनम् । दाधृषिम् । तुम्रम् । इन्द्रम् । महाम् । अपारम् । अ । पारम् । वृषभम् । सुवज्रम् । सु । वज्रम् । हन्ता । यः । वृत्रम् । सनिता । उत । वाजम् । दाता । मघानि । मघवा । सुराधाः । सु । राधाः ॥३३५॥

सामवेद - मन्त्र संख्या : 335
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment

पदार्थ -


પદાર્થ : (सत्राहणम्) અસુર = પાપનો હણનાર (दाधृषिम्) અત્યંત પાપઘર્ષક, (तुम्रम्) પાપ ક્ષેપ્તા, (अपारम्) અનંત, (वृषम्) સુખવર્ષક, (सुवज्रम्) સદા ઓજસ્વી, (महाम्) મહાન, (इन्द्रम्) પરમાત્માની સ્તુતિ કરીએ (यः) જે (वृत्रं हन्ता) પાપનું હનન કરનાર, (वाजं सनिता) અમૃતભોગનું સેવન કરાવનાર, (उत) અને (सुराधाः) ઉત્તમ ઐશ્વર્યવાન (मघवा) મઘવાન = અધ્યાત્મયજ્ઞના આશ્રય (मघानि दाता) અધ્યાત્મયજ્ઞના સુખફળોના દાતા છે.

भावार्थ -

ભાવાર્થ : પરમાત્મા આસુરી વૃત્તિઓના નાશક, પાપોના નાશક-ઘર્ષણશીલ, પાપને દૂર ફેંકનાર, અનન્ત સુખવર્ષક, સદા ઓજસ્વી, પાપહન્તા, અમૃત ભોગનું સેવન કરાવનાર, ઉત્તમ ભોગ ધનોવાળા, અધ્યાત્મયજ્ઞના નાયક તથા તે સંબંધી ફળોના દાતા છે; તેની ઉપાસના કરવી જોઈએ. (૪)

इस भाष्य को एडिट करें
Top