Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 373
ऋषिः - सव्य आङ्गिरसः
देवता - इन्द्रः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - ऐन्द्रं काण्डम्
4
इ꣣मे꣡ त꣢ इन्द्र꣣ ते꣢ व꣣यं꣡ पु꣢रुष्टुत꣣ ये꣢ त्वा꣣र꣢भ्य꣣ च꣡रा꣢मसि प्रभूवसो । न꣢꣫ हि त्वद꣣न्यो꣡ गि꣢र्वणो꣣ गि꣢रः꣣ स꣡घ꣢त्क्षो꣣णी꣡रि꣢व꣣ प्र꣢ति꣣ त꣡द्ध꣢र्य नो꣣ व꣡चः꣢ ॥३७३॥
स्वर सहित पद पाठइ꣣मे꣢ । ते꣣ । इन्द्र । ते꣢ । व꣣य꣢म् । पु꣣रुष्टुत । पुरु । स्तुत । ये꣢ । त्वा꣣ । आर꣡भ्य꣢ । आ꣣ । र꣡भ्य꣢꣯ । च꣡रा꣢꣯मसि । प्र꣣भूवसो । प्रभु । वसो । न꣢ । हि । त्वत् । अ꣣न्यः । अ꣣न् । यः꣢ । गि꣣र्वणः । गिः । वनः । गि꣡रः꣢꣯ । स꣡घ꣢꣯त् । क्षो꣣णीः꣢ । इ꣣व । प्र꣡ति꣢꣯ । तत् । ह꣣र्यः । नः । व꣡चः꣢꣯ ॥३७३॥
स्वर रहित मन्त्र
इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । न हि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति तद्धर्य नो वचः ॥३७३॥
स्वर रहित पद पाठ
इमे । ते । इन्द्र । ते । वयम् । पुरुष्टुत । पुरु । स्तुत । ये । त्वा । आरभ्य । आ । रभ्य । चरामसि । प्रभूवसो । प्रभु । वसो । न । हि । त्वत् । अन्यः । अन् । यः । गिर्वणः । गिः । वनः । गिरः । सघत् । क्षोणीः । इव । प्रति । तत् । हर्यः । नः । वचः ॥३७३॥
सामवेद - मन्त्र संख्या : 373
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment
पदार्थ -
પદાર્થ : (प्रभुवसो) હે બહુજ ધનવાળા (पुरुष्टुत इन्द्र) અનેક પ્રકારથી સ્તુત્ય પરમાત્મન્ ! (इमे) એ તે (ये वयं ते) જે અમે તારા ઉપાસકો (त्वा आरभ्य चरामसि) તારો આરંભ કરીને-તારો આશ્રય લઈને જીવનયાત્રા કરીએ છીએ (गिर्वणः) હે સ્તુતિઓ દ્વારા વનનીય-સેવનીય પરમાત્મન્ ! (त्वत् अन्यः) તારાથી ભિન્ન (गिरः) અમારી પ્રાર્થનાઓનો (न हि सघत्) વ્યાપ્ત થતો નથી. (क्षोणिः इव नः तत् वचः प्रतिहर्य) પૃથિવી સમાન અમારા એ પ્રાર્થના વચનોને ચાહ-સ્વીકાર કર. (૪)
भावार्थ -
ભાવાર્થ : હે અનેક રીતે સ્તુતિ કરવા યોગ્ય અને બહુજ ધનવાન પરમાત્મન્ ! એ અમે તારા ઉપાસકો તને આશ્રય બનાવીને જીવનયાત્રા કરીએ છીએ. હે સ્તુતિઓથી સેવન કરવા યોગ્ય તારાથી ભિન્ન અન્ય કોઈ નથી કે, જે અમારી પ્રાર્થનાઓને પ્રાપ્ત કરી શકે, તેના પર ધ્યાન આપે, તું અમારા વચનો પૃથિવીની સમાન ચાહે છે, જેમ પૃથિવી પોતાના આશ્રિત પદાર્થોનો ત્યાગ કરતી નથી, કારણથી અલગ થયેલને પોતાનો આશ્રય આપે છે, તેમ તું પણ તારા આશ્રિતો ઉપાસકોનો ત્યાગ કરતો નથી. (૪)
इस भाष्य को एडिट करें