Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 377
ऋषिः - सव्य आङ्गिरसः देवता - इन्द्रः छन्दः - जगती स्वरः - निषादः काण्ड नाम - ऐन्द्रं काण्डम्
4

त्य꣢꣫ꣳसु मे꣣षं꣡ म꣢हया स्व꣣र्वि꣡द꣢ꣳ श꣣तं꣡ यस्य꣢꣯ सु꣣भु꣡वः꣢ सा꣣क꣡मी꣢꣯रते । अ꣢त्यं꣣ न꣡ वाज꣢꣯ꣳ हवन꣣स्य꣢द꣣ꣳ र꣢थ꣣मि꣡न्द्रं꣢ ववृत्या꣣म꣡व꣢से सुवृ꣣क्ति꣡भिः꣢ ॥३७७॥

स्वर सहित पद पाठ

त्य꣢म् । सु । मे꣣ष꣢म् । म꣣हय । स्वर्वि꣡द꣢म् । स्वः꣣ । वि꣡द꣢꣯म् । श꣣त꣢म् । य꣡स्य꣢꣯ । सु꣣भु꣡वः꣢ । सु꣣ । भु꣡वः꣢꣯ । सा꣣क꣢म् । ई꣡र꣢꣯ते । अ꣡त्य꣢꣯म् । न । वा꣡ज꣢꣯म् । ह꣣वनस्य꣡दम् । ह꣣वन । स्य꣡द꣢꣯म् । र꣡थ꣢꣯म् । इ꣡न्द्र꣢꣯म् । व꣣वृत्याम् । अ꣡व꣢꣯से । सु꣣वृक्ति꣡भिः꣢ । सु꣣ । वृक्ति꣡भिः꣢ ॥३७७॥


स्वर रहित मन्त्र

त्यꣳसु मेषं महया स्वर्विदꣳ शतं यस्य सुभुवः साकमीरते । अत्यं न वाजꣳ हवनस्यदꣳ रथमिन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥३७७॥


स्वर रहित पद पाठ

त्यम् । सु । मेषम् । महय । स्वर्विदम् । स्वः । विदम् । शतम् । यस्य । सुभुवः । सु । भुवः । साकम् । ईरते । अत्यम् । न । वाजम् । हवनस्यदम् । हवन । स्यदम् । रथम् । इन्द्रम् । ववृत्याम् । अवसे । सुवृक्तिभिः । सु । वृक्तिभिः ॥३७७॥

सामवेद - मन्त्र संख्या : 377
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment

पदार्थ -

પદાર્થ : (त्यं सुमेषं स्वर्विदम्) તે શ્રેષ્ઠસુખ સિંચન કરનાર તથા મોક્ષસુખ પ્રાપ્ત કરાવનાર પરમાત્માને (सुमहय) ઉત્તમ રીતે અર્ચિત કર (यस्य) જેની (शतं सुभुवः) સેંકડો સુભૂતિઓ-કલ્યાણ વિભૂતિઓ ઉપાસકની અંદર (साकम् ईरते) એક સાથે પ્રાપ્ત થાય છે. (रथं हवनस्यदम्) રથની તરફ આમંત્રણ પર ચાલનાર (वाजम् अत्यं न) બળવાન ઘોડાની સમાન (इन्द्रम्) પરમાત્માને (अवसे) તૃપ્તીને માટે (सुवृक्तिभिः) સુપ્રવૃત્તિઓ સત્સ્તુતિઓ દ્વારા (आववृत्याम्) વારંવાર આવર્તિત કરું-સેવન કરું. (૮)

भावार्थ -

ભાવાર્થ : પરમાત્મા સુખસેચક મોક્ષાનંદ સ્વામી તેને પ્રાપ્ત કરાવનાર છે. ઉપાસકની અંદર જેની કલ્યાણવિભૂતિઓ એકી સાથે સંચાર કરવા લાગે છે, રથના પ્રતિ આમંત્રણ પર ચાલવા તત્પર બળવાન ઘોડાની સમાન ઈશ્વરને ઉત્તમ આચરણો, સ્તુતિઓ દ્વારા આપણી તૃપ્તિ માટે આપણા જીવનમાં વારંવાર ધારણ કરો. (૮)

इस भाष्य को एडिट करें
Top