Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 419
ऋषिः - वसुश्रुत आत्रेयः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
3

आ꣡ ते꣢ अग्न इधीमहि द्यु꣣म꣡न्तं꣢ देवा꣣ज꣡र꣢म् । यु꣢द्ध꣣ स्या꣢ ते꣣ प꣡नी꣢यसी स꣣मि꣢द्दी꣣द꣡य꣢ति꣣ द्य꣡वी꣢꣯षꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥४१९॥

स्वर सहित पद पाठ

आ꣢ । ते꣣ । अग्ने । इधीमहि । द्युम꣡न्त꣢म् । दे꣣व । अज꣡र꣢म् । अ । ꣣ज꣡र꣢꣯म् । यत् । ह꣣ । स्या꣢ । ते꣣ । प꣡नी꣢꣯यसी । स꣣मि꣢त् । स꣣म् । इ꣢त् । दी꣣द꣡य꣢ति । द्य꣡वि꣢꣯ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥४१९॥


स्वर रहित मन्त्र

आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषꣳ स्तोतृभ्य आ भर ॥४१९॥


स्वर रहित पद पाठ

आ । ते । अग्ने । इधीमहि । द्युमन्तम् । देव । अजरम् । अ । जरम् । यत् । ह । स्या । ते । पनीयसी । समित् । सम् । इत् । दीदयति । द्यवि । इषम् । स्तोतृभ्यः । आ । भर ॥४१९॥

सामवेद - मन्त्र संख्या : 419
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment

पदार्थ -

પદાર્થ : (अग्ने देव) પરમાત્મ દેવ ! (ते) તને (द्युमन्तम्) પ્રકાશમાન (अजरम्) જરારહિતને (आ इधीमहि) અમારી અંદર પ્રદીપ્ત કરીએ છીએ. (ते) તારી (यत् ह) જે જ (स्या पनीयसी समित्) તે અત્યંત પ્રશંસનીય દીપ્તિ (द्यवि दीदयति) દ્યુમંડળમાં-અમૃતમોક્ષધામમાં પ્રદીપ્ત થઈ રહી છે તે મોક્ષધામનો (इषम्)  અમૃતભોગ (स्तोतृभ्यः आभर) ઉપાસકોને માટે આભરિત કર-અહીં આ લોકમાં મારા હૃદયમાં ભરી દે. (૧)

 

भावार्थ -

ભાવાર્થ : અજર પ્રકાશમાન પરમાત્મા દેવને પોતાના હૃદયમાં ધ્યાન દ્વારા પ્રકાશિત કરવો જોઈએ, જે તેની પ્રશંસનીય દીપ્તિ અર્થાત્ જ્યોતિ મોક્ષધામમાં પ્રદીપ્ત થઈ રહી છે, તે ત્યાં અમૃતભોગના સ્તોતાઉપાસકોને માટે આ લોકમાં-વર્તમાન જીવનમાં આભરિત કરી દે છે, તે તેની મહાન કૃપા છે. (૧)

इस भाष्य को एडिट करें
Top