Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 436
ऋषिः - ऋण0त्रसदस्यू देवता - पवमानः सोमः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
3

प꣡व꣢स्व सोम द्यु꣣म्नी꣡ सु꣢धा꣣रो꣢ म꣣हा꣡ꣳ अवी꣢꣯ना꣣म꣡नु꣢पू꣣र्व्यः꣢ ॥४३६॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । सो꣣म । द्युम्नी꣢ । सु꣣धारः꣢ । सु꣣ । धारः꣢ । म꣣हा꣢न् । अ꣡वी꣢꣯नाम् । अ꣡नु꣢꣯ । पू꣣र्व्यः꣢ ॥४३६॥


स्वर रहित मन्त्र

पवस्व सोम द्युम्नी सुधारो महाꣳ अवीनामनुपूर्व्यः ॥४३६॥


स्वर रहित पद पाठ

पवस्व । सोम । द्युम्नी । सुधारः । सु । धारः । महान् । अवीनाम् । अनु । पूर्व्यः ॥४३६॥

सामवेद - मन्त्र संख्या : 436
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment

पदार्थ -


પદાર્થ : (सोम) હે ઉપાસનારસ ! તું (महान् द्युम्नी) મહાન યશસ્વી (अवीनाम् अनुपूर्व्यः) રક્ષક ભૂમિઓના ક્રમથી (सुधारः पवस्व) શ્રેષ્ઠ ધારારૂપમાં પ્રવાહિત થા.

भावार्थ -

ભાવાર્થ : મહાન ઉપાસનારસ અમારી ભૂમિઓને અનુસાર યશવાન, ઉત્તમ ધારાઓ યુક્ત બનીને પ્રવાહિત બને-ગતિમાન બની રહે. (૧૦)

इस भाष्य को एडिट करें
Top