Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 47
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
4
अ꣡द꣢र्शि गातु꣣वि꣡त्त꣢मो꣣ य꣡स्मि꣢न्व्र꣣ता꣡न्या꣢द꣣धुः꣢ । उ꣢पो꣣ षु꣢ जा꣣त꣡मार्य꣢꣯स्य व꣡र्ध꣢नम꣣ग्निं꣡ न꣢क्षन्तु नो꣣ गि꣡रः꣢ ॥४७॥
स्वर सहित पद पाठअ꣡द꣢꣯र्शि । गा꣣तुवि꣡त्त꣢मः । गा꣣तु । वि꣡त्त꣢꣯मः । य꣡स्मि꣢꣯न् । व्र꣣ता꣡नि꣢ । आ꣣दधुः꣢ । आ꣣ । दधुः꣢ । उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । आ꣡र्य꣢꣯स्य । व꣡र्ध꣢꣯नम् । अ꣣ग्नि꣢म् । न꣣क्षन्तु । नः । गि꣡रः꣢꣯ ॥४७॥
स्वर रहित मन्त्र
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः । उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥४७॥
स्वर रहित पद पाठ
अदर्शि । गातुवित्तमः । गातु । वित्तमः । यस्मिन् । व्रतानि । आदधुः । आ । दधुः । उप । उ । सु । जातम् । आर्यस्य । वर्धनम् । अग्निम् । नक्षन्तु । नः । गिरः ॥४७॥
सामवेद - मन्त्र संख्या : 47
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (यस्मिन् व्रतानि आदधुः) જેની પ્રાપ્તિને માટે વ્રતો = બ્રહ્મચર્ય, અહિંસા, સત્ય આદિને સંપૂર્ણ રૂપમાં ધારણ કરે છે, (गातु वित्तमः अदर्शि) અમારી વિધિનો સારી રીતે જ્ઞાતા દષ્ટ થાય છે સાક્ષાત્ બની જાય છે, (आर्यस्य वर्धनं सुजातम्) ઉપાસકના અથવા શ્રેષ્ઠ ગુણના વર્ધક સારી રીતે સાક્ષાત્ પરમાત્માને (नः गिरः) અમારી સ્તુતિઓ (उपनक्षन्तु उ) નિરંતર પ્રાપ્ત થતી રહે.
भावार्थ -
ભાવાર્થ : જે પરમાત્મા અમારી ગતિવિધિઓને જાણે છે, જેની પ્રાપ્તિને માટે બ્રહ્મચર્ય આદિ વ્રત ધારણ કરીએ છીએ, તે આત્મામાં સાક્ષાત્કાર થઈ જાય છે, તેને અમારી સ્તુતિઓ નિરંતર પ્રાપ્ત થતી રહે, જેથી તે મારી-ઉપાસકની તથા શ્રેષ્ઠ ગુણની વૃદ્ધિ કરતો રહે. (૩)
इस भाष्य को एडिट करें