Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 488
ऋषिः - बृहन्मतिराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
2

पु꣣नानो꣡ अ꣢क्रमीद꣣भि꣢꣫ विश्वा꣣ मृ꣢धो꣣ वि꣡च꣢र्षणिः । शु꣣म्भ꣢न्ति꣣ वि꣡प्रं꣢ धी꣣ति꣡भिः꣢ ॥४८८॥

स्वर सहित पद पाठ

पु꣣नानः꣢ । अ꣣क्रमीत् । अभि꣢ । वि꣡श्वाः꣢꣯ । मृ꣡धः꣢꣯ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । शुम्भ꣡न्ति꣢ । वि꣡प्र꣢꣯म् । वि । प्र꣢꣯म् । धीति꣡भिः ॥४८८॥


स्वर रहित मन्त्र

पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । शुम्भन्ति विप्रं धीतिभिः ॥४८८॥


स्वर रहित पद पाठ

पुनानः । अक्रमीत् । अभि । विश्वाः । मृधः । विचर्षणिः । वि । चर्षणिः । शुम्भन्ति । विप्रम् । वि । प्रम् । धीतिभिः ॥४८८॥

सामवेद - मन्त्र संख्या : 488
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment

पदार्थ -

પદાર્થ : (विचर्षणिः) દ્રષ્ટા-સર્વદ્રષ્ટા (पुनानः) ઉપાસકને પવિત્ર કરતાં શાંત સ્વરૂપ પરમાત્મા (विश्वाः मृधः) સમસ્ત પાપ ભાવનાઓને (अभि अक्रमीत्) દબાવી દે છે, નષ્ટ કરી દે છે. (धीतिभिः) ધ્યાન ક્રિયાઓથી (विप्रं शुम्भन्ति) વિશેષ કામનાપૂરક પરમાત્માને પૂજે છે. (૨)

 

 

भावार्थ -

ભાવાર્થ : ઉપાસકને પવિત્ર કરતાં સર્વદ્રષ્ટા પરમાત્મા ઉપાસકની સમસ્ત પાપભાવનાઓને દૂર કરે છે, તે કામનાપૂરક પરમાત્માને ઉપાસક ધ્યાન ક્રિયાઓથી પૂજે છે. (૨)

इस भाष्य को एडिट करें
Top