Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 504
ऋषिः - कश्यपो मारीचः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
2
वृ꣡षा꣢ सोम द्यु꣣मा꣡ꣳ अ꣢सि꣣ वृ꣡षा꣢ देव꣣ वृ꣡ष꣢व्रतः । वृ꣡षा꣣ ध꣡र्मा꣢णि दध्रिषे ॥५०४॥
स्वर सहित पद पाठवृ꣡षा꣢꣯ । सो꣣म । द्युमा꣢न् । अ꣣सि । वृ꣡षा꣢꣯ । दे꣣व । वृ꣡ष꣢꣯व्रतः । वृ꣡ष꣢꣯ । व्र꣣तः । वृ꣡षा꣢꣯ । ध꣡र्मा꣢꣯णि । द꣣ध्रिषे ॥५०४॥
स्वर रहित मन्त्र
वृषा सोम द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दध्रिषे ॥५०४॥
स्वर रहित पद पाठ
वृषा । सोम । द्युमान् । असि । वृषा । देव । वृषव्रतः । वृष । व्रतः । वृषा । धर्माणि । दध्रिषे ॥५०४॥
सामवेद - मन्त्र संख्या : 504
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
पदार्थ -
પદાર્થ : (सोम) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (वृषा द्युमान्) કામનાવર્ષક, વીર્યવાન, સામર્થ્યવાન (असि) છે. (देव) હે દિવ્યગુણ પરમાત્મન્ ! તું (वृषा वृषव्रतः) સુખવર્ષક, ધર્મવ્રત-ધર્મકર્મ-યથાર્થ કર્મવાળો છે. (वृषा धर्मणि दध्रिषे) સ્વયં ધર્મસ્વરૂપ હોવાથી ધર્મો-નિયમોને ધારણ કરે છે. (૮)
भावार्थ -
ભાવાર્થ : હે શાન્તસ્વરૂપ પરમાત્મન્ ! તું કામનાવર્ષક, સામર્થ્યવાન છે. હે દિવ્યગુણયુક્ત પરમાત્મન્ ! તું સુખવર્ષક, ધર્મવ્રત-ધર્મકર્મવાળો સ્વયં ધર્મરૂપ હોવાથી ધર્મો-નિયમોને ધારણ કરે છે અને તેને ચલાવે છે. (૮)
इस भाष्य को एडिट करें