Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 571
ऋषिः - मनुराप्सवः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
3

प꣡व꣢स्व दे꣣व꣡वी꣢तय꣣ इ꣢न्दो꣣ धा꣡रा꣢भि꣣रो꣡ज꣢सा । आ꣢ क꣣ल꣢शं꣣ म꣡धु꣢मान्त्सोम नः सदः ॥५७१॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये । इ꣡न्दो꣢꣯ । धा꣡रा꣢꣯भिः । ओ꣡ज꣢꣯सा । आ । क꣣ल꣡श꣢म् । म꣡धु꣢꣯मान् । सो꣣म । नः । सदः ॥५७१॥


स्वर रहित मन्त्र

पवस्व देववीतय इन्दो धाराभिरोजसा । आ कलशं मधुमान्त्सोम नः सदः ॥५७१॥


स्वर रहित पद पाठ

पवस्व । देववीतये । देव । वीतये । इन्दो । धाराभिः । ओजसा । आ । कलशम् । मधुमान् । सोम । नः । सदः ॥५७१॥

सामवेद - मन्त्र संख्या : 571
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment

पदार्थ -

પદાર્થ : (इन्दो) હે આનંદ રસયુક્ત (सोम) શાન્ત પરમાત્મન્ ! તું (ओजसा) વેગ બળની સાથે (धाराभिः) આનંદધારાઓથી (देववीतये) મુમુક્ષુના આત્મપાનને માટે (पवस्व) તે ચલ (मधुमान्) મધુરતાવાળો તું (नः) અમારા (कलशम् आसदः) કલકલ શબ્દના શયનસ્થાન હૃદયમાં બિરાજમાન થા. (૬)
 

भावार्थ -

ભાવાર્થ : હે આનંદરસવાન શાન્ત સ્વરૂપ પરમાત્મન્ ! તું વેગની સાથે, તારી આનંદધારાઓ દ્વારા મુમુક્ષુજનોના અમરપાનને માટે પ્રવાહિત થાય છે. તું મધુરરૂપ અમારા હૃદયગૃહમાં પ્રાપ્ત થતો રહે. (૬)

इस भाष्य को एडिट करें
Top