Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 578
ऋषिः - गौरवीतिः शाक्त्यः देवता - पवमानः सोमः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
2

प꣡व꣢स्व꣣ म꣡धु꣢मत्तम꣣ इ꣡न्द्रा꣢य सोम क्रतु꣣वि꣡त्त꣢मो꣣ म꣡दः꣢ । म꣡हि꣢ द्यु꣣क्ष꣡त꣢मो꣣ म꣡दः꣢ ॥५७८॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । म꣡धु꣢꣯मत्तमः । इ꣡न्द्रा꣢꣯य । सो꣣म । क्रतुवि꣡त्त꣢मः । क्र꣣तु । वि꣡त्त꣢꣯मः । म꣡दः꣢꣯ । म꣡हि꣢꣯ । द्यु꣣क्ष꣡त꣢मः । द्यु꣣क्ष꣡ । तमः꣢꣯ । म꣡दः꣢꣯ ॥५७८॥


स्वर रहित मन्त्र

पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । महि द्युक्षतमो मदः ॥५७८॥


स्वर रहित पद पाठ

पवस्व । मधुमत्तमः । इन्द्राय । सोम । क्रतुवित्तमः । क्रतु । वित्तमः । मदः । महि । द्युक्षतमः । द्युक्ष । तमः । मदः ॥५७८॥

सामवेद - मन्त्र संख्या : 578
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment

पदार्थ -

પદાર્થ : (सोम) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (मधुमत्तमः) અત્યંત મધુરતાયુક્ત થઈને (क्रतुवित्तमः) અત્યંત કર્મજ્ઞાતા (मदः) હર્ષાવનાર (महि) મહાન (द्युक्षतमः) અત્યંત પ્રકાશમાન સ્થાનવાળા (मदः) આનંદમય બનીને (इन्द्राय) ઉપાસક આત્માને માટે (पवस्व) મનન, નિદિધ્યાસનમાં આવ. (૧)
 

भावार्थ -

ભાવાર્થ : શાન્ત સ્વરૂપ પરમાત્મન્ ! તું ઉપાસક આત્માને માટે અત્યંત મધુરતાવાળા, અત્યંત કર્મજ્ઞાતા, હર્ષાવનાર-આનંદદાયક, અત્યંત પ્રકાશ સ્થાનવાળા, મહાન, આનંદપ્રદ બનીને નિદિધ્યાસનમાં આવ-સાક્ષાત્ થઈ જા. (૧)
 

इस भाष्य को एडिट करें
Top